Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo
Sutta 171
Sārajja Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
Pañcahi bhikkhave, dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.|| ||
Katamehi pañcahi?|| ||
Pāṇātipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.|| ||
Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado hoti.|| ||
Katamehi pañcahi?|| ||
Pāṇātipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado hoti.