Aŋguttara Nikāya
Pañcaka-Nipāta
XIX. Arañña Vaggo
Sutta 182
Paɱsu-Kūlika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave paɱsukulikā.|| ||
Katame pañca?|| ||
Mandattā momūhattā paɱsu-kūlikā hoti.|| ||
Pāpiccho icchā-pakato paɱsu-kūlikā hoti.|| ||
Ummādā cittakkhepā paɱsu-kūlikā hoti.|| ||
Vaṇaṇitaɱ buddhehi Buddha-sāvakehiti paɱsu-kūlikā hoti.|| ||
Appicchataɱ yeva nissāya,||
santuṭṭhiɱ yeva nissāya,||
sallekhaɱ yeva nissāya,||
pavivekaɱ yeva nissāya,||
idam aṭṭhitaɱ yeva nissāya paɱsu-kūlikā.|| ||
Ime kho bhikkhave pañca paɱsu-kūlikā.|| ||
3. Imesaɱ kho bhikkhave pañcannaɱ paɱsu-kūlikānaɱ yvāyaɱ paɱsu-kūliko appicchataɱ yeva nissāya,||
santuṭṭhiɱ yeva nissāya,||
sallekhaɱ yeva nissāya,||
pavivekaɱ yeva nissāya,||
idam aṭṭhitaɱ yeva nissāya paɱsu-kūliko hoti,||
ayaɱ imesaɱ pañcannaɱ paɱsu-kūlikānaɱ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
§
Seyyathā pi, bhikkhave, gavā khīraɱ,||
khīramhā dadhi,||
dadhimhā navanītaɱ,||
navanitamhā sappi,||
sappimhā sappi-maṇḍo tattha aggam akkhāyati;|| ||
evam eva kho bhikkhave imesaɱ pañcannaɱ paɱsu-kūlikānaɱ yvāyaɱ paɱsu-kūliko appicchataɱ yeva nissāya,||
santuṭṭhiɱ yeva nissāya,||
sallekhaɱ yeva nissāya,||
pavivekaɱ yeva nissāya,||
idam aṭṭhitaɱ yeva nissāya paɱsu-kūliko hoti,||
ayaɱ imesaɱ pañcannaɱ paɱsu-kūlikānaɱ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro cā" ti.|| ||