Aŋguttara Nikāya
Pañcaka-Nipāta
XIX. Arañña Vaggo
Sutta 188
Ekā-Sanika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ekā-sanikā.|| ||
Katame pañca?|| ||
Mandattā momūhattā ekā-saniko hoti.|| ||
Pāpiccho icchā-pakato ekasaniko hoti.|| ||
Ummādā cittakkhepā ekasaniko hoti.|| ||
Vaṇṇitaɱ buddhehi Buddha-sāvakehiti ekā-saniko hoti,||
appicchataɱ yeva nissāya,||
santuṭṭhiɱ yeva nissāya,||
sallekhaɱ yeva nissāya,||
pavivekaɱ yeva nissāya,||
idam aṭṭhitaɱ yeva nissāya ekā-saniko hoti.|| ||
Ime kho bhikkhave pañca ekā-sanikā.|| ||
§
Imesaɱ kho bhikkhave pañcannaɱ ekā-sanikānaɱ yvāyaɱ ekā-saniko appicchataɱ yeva nissāya,||
santuṭṭhiɱ yeva nissāya,||
sallekhaɱ yeva nissāya,||
pavivekaɱ yeva nissāya,||
idam aṭṭhitaɱ yeva nissāya ekā-saniko hoti,||
ayaɱ imesaɱ pañcannaɱ ekā-sanikānaɱ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
■
Seyyathā pi, bhikkhave, gavā khīraɱ,||
khīramhā dadhi,||
dadhimhā navanītaɱ,||
navanitamhā sappi,||
sappimhā sappi-maṇḍo tattha aggam akkhāyati,||
evam eva kho, bhikkhave,||
imesaɱ pañcannaɱ ekā-sanikānaɱ yvāyaɱ ekā-saniko appicchataɱ yeva nissāya,||
santuṭṭhiɱ yeva nissāya||
sallekhaɱ yeva nissāya,||
pavivekaɱ yeva nissāya,||
idam aṭṭhitaɱ yeva nissāya ekā-saniko hoti,||
ayaɱ imesaɱ pañcannaɱ ekā-sanikānaɱ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro cā" ti.|| ||