Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 193

Saṅgārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[230]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Saṅgāravo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

2. "Ko nu kho bho Gotama hetu?|| ||

Ko paccayo?|| ||

Yenekadā dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Ko pana bho Gotama hetu?|| ||

Ko paccayo?|| ||

Yenekadā dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā" ti.|| ||

 

 

3. "Yasmiṃ brāhmaṇa,||
samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā,||
tattha cakkhumā puriso sa- [231] kaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ na-p-pajāneyya na passeyya,||
evam eva kho brahmaṇa,||
yasmiṃ samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

 

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto agginā santatto ukkaṭṭhito ussadakajāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathābhuthaṃ na-p-pajāneyya,||
na passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda- paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

 

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ [232] na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto sevāla-paṇakapariyonaddho,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathābhuthaṃ na-p-pajāneyya, na passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

 

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto vāterito calito bhanto umijāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ na-p-pajāneyya,||
na passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ [233] sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

 

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchā-paretena,||
uppannassa ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto āvilo luḷito kalalībhuto andha-kāre nikkhitto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ na-p-pajāneyya, na passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchā-paretena,||
uppannassa ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na-p-pajānāti,||
na passati,||
dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

§

 

Yasmiñ ca kho brāhmaṇa,||
samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati na kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haḷiddiyā vā nīliyā vā [234] mañjiṭṭhāya vā,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ pajāneyya passeyya,||
evam eva kho brāhmaṇa yasmiṃ samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati na kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa,||
samaye na vyāpāda-pariyuṭṭhitena cetasā viharati na vyāpādaparetena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto agginā asantatto anukkaṭṭhito anussadakajāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ pajāneyya passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati na vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middhaparetena,||
uppannassa ca thina-middhassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
[235] pageva sajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto na sevāla-paṇakapariyonaddho,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ pajāneyya,||
passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye na uddhacca-kukkucca-pariyuṭṭhitena,||
cetasā viharati uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto na vāterito na calito na bhanto na umijāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ pajāneyya,||
passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa,||
yasmiṃ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena,||
uppannāya ca ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ [236] pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa,||
udapatto accho vi-p-pasanno anāvilo āloke nikkhitto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ pajāneyya, Passeyya,||
evam eva kho brāhmaṇa,||
yasmiṃ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena,||
uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti passati,||
dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti,||
pageva sajjhāyakatā.|| ||

Ayaṃ kho brāhmaṇa hetu,||
ayaṃ paccayo,||
yenekadā dīgha-rattaṃ sajjhāyakatāpi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Ayaṃ pana brāhmaṇa hetu ayaṃ paccayo,||
yenekadā1- dīgha-rattaṃ asajjhāyakatāpi mantā paṭihanti,||
pageva sajjhāyakatāti. Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya' andha-kārevā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī" ti.|| ||

evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||


Contact:
E-mail
Copyright Statement