Aŋguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga
Sutta 203
Ājānīya Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Pañcahi bhikkhave,||
aŋgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti,||
rāja-bhoggo,||
rañño aŋgan tvava sankhaɱ gacchati.|| ||
Katamehi pañcahi?|| ||
2. Ajjavena,||
javena,||
maddavena,||
khantiyā,||
soraccena.|| ||
Imehi kho bhikkhave,||
pañcahi aŋgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti,||
rāja-bhoggo,||
rañño aŋganetvava saŋkhaɱ gacchati.|| ||
§
Evam eva kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraɱ puñña-k-khettaɱ lokassa.|| ||
Kamehi pañcahi?|| ||
Ajjavena,||
javena,||
maddavena,||
khantiyā,||
soraccena.|| ||
Imehi kho bhikkhave,||
pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraɱ puñña-k-khettaɱ lokassā" ti.|| ||