Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 208

Danta-Kaṭṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[250]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave,||
ādīnavā danta-kaṭṭhassa akhādane.|| ||

Katame pañca?|| ||

Acakkhussaṃ,||
mukhaṃ du-g-gandhaṃ hoti,||
rasa-haraṇiyo na visujjhantī,||
pittaṃ semhaṃ bhattaṃ pariyonandhati,||
bhatta-massa nacchādeti.|| ||

Ime kho bhikkhave,||
pañca ādinavā danta-kaṭṭhassa akhādano.|| ||

 

§

 

Pañc'ime bhikkhave ānisaṃsā danta-kaṭṭhassa khādane.|| ||

Katame pañca?|| ||

Cakkhussaṃ,||
mukhaṃ na du-g-gandhaṃ hoti,||
rasa-haraṇiyo visujjhanti,||
pittaṃ semhaṃ bhattaṃ na pariyonandhati,||
bhatta-massa chādeti.|| ||

Ime kho bhikkhave pañca ānisaṃsā danta-kaṭṭhassa khādaneti.|| ||


Contact:
E-mail
Copyright Statement