Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXII. Akkosaka-Vagga

Sutta 211

Akkosaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo so bhikkhave bhikkhu akkosaka-paribhāsako ariy'ūpavādi sabrahma-cārinaṃ,||
tassa pañca ādīnavā paṭikaṅkhā.|| ||

Katame pañca?|| ||

Pārājiko vā hoti chinna-paripantho,||
aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati,||
bāḷhaṃ vā rog'ātaṅkaṃ phusati,||
sammūḷho kālaṃ karoti,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yo so bhikkhave bhikkhu akkosaka-paribhāsako ariy'ūpavādī sabrahma-cārīnaṃ,||
tassa ime pañca ādīnavā pāṭikaṅkhāti.|| ||


Contact:
E-mail
Copyright Statement