Aŋguttara Nikāya
Pañcaka Nipāta
XXII. Akkosaka-Vagga
Sutta 212
Bhaṇḍana-Kāraka Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Yo so bhikkhave bhikkhu bhaṇḍana-kārako||
kalaha-kārako||
vivāda-kārako||
bhassa-kārako||
saŋghe adhikaraṇa-kārako,||
tassa pañca ādīnavā paṭikaŋkhā.|| ||
Katame pañca?|| ||
Anadhigataɱ nādhigacchati,||
adhigataɱ parihāyati,||
pāpako kitti-saddo abbhu-g-gacchati,||
sammūḷho kālaɱ karoti,||
kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ uppajjati.|| ||
Yo so bhikkhave bhikkhu bhaṇḍana-kārako||
kalaha-kārako||
vivāda-kārako||
bhassa-kārako||
saŋghe adhikaraṇa-kārako,||
tassa ime pañca ādīnavā pāṭikaŋkhā" ti.|| ||