Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXII. Akkosaka-Vagga

Sutta 214

Bahu-Bhāṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[254]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā bahu-bhāṇiyasmiṃ puggale.|| ||

Katame pañca?|| ||

Musā bhaṇati,||
pisunaṃ bhaṇati,||
pharusaṃ bhaṇati,||
sampha-p-palāpaṃ bhaṇati,||
kāyassa bhedā parammaṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ādīnavā bahu-bhāṇismiṃ puggale.|| ||

 

§

 

Pañc'ime bhikkhave ānisaṃsā manta-bhāṇismiṃ puggale.|| ||

Katame pañca?|| ||

Na musā bhaṇti,||
na pisunaṃ bhaṇti,||
na pharusaṃ bhaṇati,||
na sampha-p-palāpaṃ bhaṇti,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ānisaṃsā manta-bhāṇismīṃ puggale" ti.|| ||


Contact:
E-mail
Copyright Statement