Aṅguttara Nikāya
					Pañcaka Nipāta
					XXII. Akkosaka-Vagga
					Sutta 215
Paṭhama Akkhanti Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ādīnavā akkhantiyā.|| ||
Katame pañca?|| ||
Bahuno janassa appiyo hoti amanāpo,||
					vera-bahulo ca hoti,||
					vajja-bahulo ca,||
					sammūḷho kālaṃ karoti,||
					kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Ime kho bhikkhave pañca ādīnavā akkhantiyā.|| ||
§
Pañc'ime bhikkhave ānisaṃsā khantiyā.|| ||
Katame pañca?|| ||
Bahuno janassa piyo hoti manāpo,||
					na vera-bahulo hoti,||
					na vajja-bahulo,||
					asa-m-mūḷho kālraṃ karoti,||
					kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
Ime kho bhikkhave pañca ānisaṃsā khantiyā" ti.|| ||