Aŋguttara-Nikāya
Pañcaka-Nipāta
22. Akkosaka Vagga
Sutta 217
Paṭhama Apāsādika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ādīmavā apāsādike.|| ||
Katame pañca?|| ||
2. Attā pi attānaɱ upavadati,||
anuvicca viññū garahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
sammūḷho kālaɱ karoti,||
kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ uppajjati.|| ||
Ime kho bhikkhave pañca ādīnavā apāsādike.|| ||
§
3. Pañc'ime bhikkhave pañca ādīnavā pāsādike.|| ||
Katame pañca?|| ||
4. Attā pi attānaɱ na upavadati,||
anuvicca viññū pasaɱ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
asa-m-mūḷho kālaɱ karoti,||
kāyassa bhedā param maraṇā sugatiɱ saggaɱ
lokaɱ uppajjati.|| ||
Ime kho bhikkhave pañca ānisaŋsā pāsādiketi.|| ||