Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Sutta 222

Dutiya Dīgha-Cārika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhīkkhave ādīnavā dīgha-cārikaṃ anavattha cārikaṃ anuyuttassa viharato.|| ||

Katame pañca?|| ||

Anadhigataṃ nādhigacchati,||
adhigataṃ parihāyati,||
adhigaten'eka-c-cena avisārado hoti ,||
gāḷhaṃ rog'ātaṅkaṃ phusati,||
na ca mittavā hoti.|| ||

Ime kho bhikkhave pañca ādīnavā dīgha-cārikaṃ anavattha cārikaṃ anuyuttassa viharato.|| ||

 

§

 

Pañc'ime bhikkhave ānisaṃsā sama-vattha-cāre.|| ||

Katame pañca?|| ||

Anadhigataṃ adhigacchati,||
adhigataṃ na parihāyati,||
adhigaten'eka-c-cena visārado hoti,||
na gāḷhaṃ rog'ātaṅkaṃ phusati,||
mittavā ca hoti.|| ||

Ime kho bhikkhave pañca ānisaṃsā sama-vattha-cāre" ti.|| ||


Contact:
E-mail
Copyright Statement