Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Sutta 226

Dutiyo Kul'Ūpaga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[ ]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā kul'ūpakassa bhikkhuno ati-velaṃ kulesu saṃsaṭṭhassa viharato.|| ||

Katame pañca?|| ||

Mātu-gāmassa abhiṇha-dassanaṃ,||
dassane sati saṃsaggo,||
saṃsagge sati vissāso,||
vissāse sati otāro,||
otiṇṇa-cittass etaṃ pāṭikaṅkhaṃ:||
anabhirato vā Brahma-cariyaṃ carissati,||
aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissati,||
sikkhaṃ vā pacca-k-khāya hīnaya avattissati.|| ||

Ime kho bhikkhave pañca ādīnavā kul'ūpakassa bhikkhuno ati-velaṃ kulesu saṃsaṭṭhassa viharato" ti.|| ||


Contact:
E-mail
Copyright Statement