Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Suttas 229-230

Kaṇha Sappa 1 & 2

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[260]

Sutta 229

Paṭhama Kaṇha Sappa Suttaṃ

[229.1][pts][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā kaṇha sappe.|| ||

Katame pañca?|| ||

Asucī,||
duggandho,||
sabhīru,||
sappaṭi-bhayo,||
mitta-dubhī.|| ||

Ime kho bhikkhave pañca ādīnavā kaṇha sappe.|| ||

 

§

 

Evam eva kho bhikkhave pañc'ime ādīnavā mātu-gāme.|| ||

Katame pañca?|| ||

Asucī||
dugagandho,||
sabhīru,||
sappaṭi-bhayo,||
mitta-dubhī.|| ||

Ime kho bhikkhave pañca ādīnavā mātu-gāmeti.|| ||

 


 

Sutta 230

Dutiya Kaṇha Sappa Suttaṃ

[230.1][pts][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā kaṇha sappe.|| ||

Katame pañca?|| ||

Kodhano,||
upanāhī,||
ghora-viso,||
dujīvho,||
mitta-dubhī|| ||

[261] Ime kho bhikkhave pañca ādinavā kaṇha sappe.|| ||

 

§

 

Evam eva kho bhikkhave pañca ādīnavā mātu-gāme.|| ||

Katame pañca?|| ||

Kodhano,||
upanāhī,||
ghora-viso,||
dujīvho,||
mitta-dubhī.|| ||

 

§

 

Tatr'idaṃ bhikkhave mātu-gāmassa ghora-visatā:||
yebhuyyena bhikkhave mātu-gāmo tibba-rāgo.|| ||

Tatr'idaṃ bhikkhave mātu-gāmassa dujīvhatā:||
yebhuyyena bhikkhave mātu-gāmo pisunā-vāco.|| ||

Tatr'idaṃ bhikkhave mātu-gāmassa mitta-dubhitā:||
yebhuyyena bhikkhave mātu-gāmo ati-cārinī.|| ||

Ime kho bhikkhave pañca ādīnavā mātu-gāmeti.|| ||

Dīgha-Cārika Vagga Tatiyo


Contact:
E-mail
Copyright Statement