Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
24. Āvāsika Vagga

Sutta 231

Abhāvanīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[261]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.|| ||

Katamehi pañcahi?|| ||

2. Na ākappa-sampanno hoti,||
na vatta-sampanno;|| ||

na bahu-s-suto hoti,||
na suta-dharo;|| ||

na paṭisalle-khitā hoti,||
na paṭisallāṇārāmo;|| ||

na kalyāṇa-vāco hoti,||
na kalyāṇa-vākkaraṇo;|| ||

duppañño hoti jaḷo eḷa-mūgo.|| ||

Ime kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.|| ||

 

§

 

3. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti.|| ||

Katamehi pañcahi?|| ||

[262] 4. Ākappa sampanno hoti vatta-sampanno;|| ||

bahu-s-suto hoti suta-dharo;|| ||

paṭisalle-khitā hoti paṭisallāṇārāmo;|| ||

kalyāṇa-vāvo hoti kalyāṇa-vākkaraṇo;|| ||

paññavā hoti ajaḷo aneḷa-mūgo.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī" ti.|| ||


Contact:
E-mail
Copyright Statement