Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga

Sutta 244

Mano-Du-c-carita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīmavā mano-du-c-carite.|| ||

Katame pañca?|| ||

2. Attā pi attāṇaṃ upavadati,||
anuvicca viññū gArahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
sammūḷho kālaṃ karoti,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ādīnavā mano-du-c-carite.|| ||

 

§

 

3. Pañc'ime bhikkhave ānisaṃsā mano-sucarite.|| ||

Katame pañca?|| ||

4. Attā pi attāṇaṃ na upavadati,||
anuvicca viññū pasaṃ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
asa-m-mūḷho kālaṃ karoti,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ānisaṃsā mano-sucarite' ti.|| ||


Contact:
E-mail
Copyright Statement