Aŋguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga
Sutta 247
Apara-Vacī-Du-c-carita Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ādīmavā vacī-du-c-carite.|| ||
Katame pañca?|| ||
2. Attā pi attānaɱ upavadati,||
anuvicca viññū garahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
Sad'Dhammo vuṭṭhāti,||
aSad'Dhamme patiṭṭhāti.|| ||
Ime kho bhikkhave pañca ādīnavā vacī-du-c-carite.|| ||
§
3. Pañc'ime bhikkhave ānisaŋsā vacī-sucarite.|| ||
Katame pañca?|| ||
4. Attā pi attānaɱ na upavadati,||
anuvicca viññū pasaɱ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
aSad'Dhammo vuṭṭhāti,||
Sad'Dhamme patiṭṭhāti.|| ||
Ime kho bhikkhave pañca ānisaŋsā vacī-sucarite' ti.|| ||