Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Sutta 251

Upasampādetabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[271]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā upasampādetabbaṃ.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu asekhena sīla-k-khandhena samannāgato hoti,||
asekhena samādhi-k-khandhena samannāgato hoti,||
asekhena paññā-k-khandhena samannāgato hoti,||
asekhena vimutti-k-khandhena samannāgato hoti,||
asekhena vimutti-ñāṇa-dassana-k-khandhena samannāgato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgatena bhikkhunā upasampādetabban" ti.|| ||


Contact:
E-mail
Copyright Statement