Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Sutta 261

Sakad-Āgāmi-Phalaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[272]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
dhamma-macchariyaṃ.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ.|| ||

 

§

 

Pañc'ime bhikkhave, dhamme pahāya bhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
dhamma-macchariyaṃ.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ" ti.|| ||


Contact:
E-mail
Copyright Statement