Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 338-342

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 338

Sāmaṇera-pesako Suttaṃ

[338.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
pesitāpesitaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako sammannitabbo" ti.|| ||

 


 

Sutta 339

Dutiya Sāmaṇera-pesako Suttaṃ

[339.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako sammato pesetabbo.|| ||

 


 

Sutta 340

Tatiya Sāmaṇera-pesako Suttaṃ

[340.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako paṇḍito veditabbo.|| ||

 


 

Sutta 341

Catuttha Sāmaṇera-pesako Suttaṃ

[341.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 342

Pañcama Sāmaṇera-pesako Suttaṃ

[342.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera-pesako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
pesitāpesitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇera-pesako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement