Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 461-510

2. Moha Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 461

Mohassa Abhiññāya Suttaṃ 1

[461.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 462

Mohassa Abhiññāya Suttaṃ 2

[462.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 463

Mohassa Abhiññāya Suttaṃ 3

[463.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 464

Mohassa Abhiññāya Suttaṃ 4

[464.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 465

Mohassa Abhiññāya Suttaṃ 5

[465.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 466

Mohassa Pariññāya Suttaṃ 1

[466.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 467

Mohassa Pariññāya Suttaṃ 2

[467.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 468

Mohassa Pariññāya Suttaṃ 3

[468.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 469

Mohassa Pariññāya Suttaṃ 4

[469.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 470

Mohassa Pariññāya Suttaṃ 5

[470.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 471

Mohassa Parikkhayāya Suttaṃ 1

[471.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 472

Mohassa Parikkhayāya Suttaṃ 2

[472.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 473

Mohassa Parikkhayāya Suttaṃ 3

[473.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 474

Mohassa Parikkhayāya Suttaṃ 4

[474.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 475

Mohassa Parikkhayāya Suttaṃ 5

[475.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 476

Mohassa Pahānāya Suttaṃ 1

[476.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 477

Mohassa Pahānāya Suttaṃ 2

[477.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 478

Mohassa Pahānāya Suttaṃ 3

[478.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 479

Mohassa Pahānāya Suttaṃ 4

[479.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 480

Mohassa Pahānāya Suttaṃ 5

[480.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 481

Mohassa Khayāya Suttaṃ 1

[481.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 482

Mohassa Khayāya Suttaṃ 2

[482.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 483

Mohassa Khayāya Suttaṃ 3

[483.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 484

Mohassa Khayāya Suttaṃ 4

[484.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 485

Mohassa Khayāya Suttaṃ 5

[485.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 486

Mohassa Vayāya Suttaṃ 1

[486.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 487

Mohassa Vayāya Suttaṃ 2

[487.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 488

Mohassa Vayāya Suttaṃ 3

[488.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 489

Mohassa Vayāya Suttaṃ 4

[489.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 490

Mohassa Vayāya Suttaṃ 5

[490.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 491

Mohassa Virāgāya Suttaṃ 1

[491.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 492

Mohassa Virāgāya Suttaṃ 2

[492.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 493

Mohassa Virāgāya Suttaṃ 3

[493.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 494

Mohassa Virāgāya Suttaṃ 4

[494.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 495

Mohassa Virāgāya Suttaṃ 5

[495.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 496

Mohassa Nirodhāya Suttaṃ 1

[496.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 497

Mohassa Nirodhāya Suttaṃ 2

[497.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 498

Mohassa Nirodhāya Suttaṃ 3

[498.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 499

Mohassa Nirodhāya Suttaṃ 4

[499.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 500

Mohassa Nirodhāya Suttaṃ 5

[500.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 501

Mohassa Cāgāya Suttaṃ 1

[501.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 502

Mohassa Cāgāya Suttaṃ 2

[502.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 503

Mohassa Cāgāya Suttaṃ 3

[503.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 504

Mohassa Cāgāya Suttaṃ 4

[504.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 505

Mohassa Cāgāya Suttaṃ 5

[505.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 506

Mohassa Paṭinissaggāya Suttaṃ 1

[506.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubha-saññā,||
maraṇa-saññā,||
ādīnavasaññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 507

Mohassa Paṭinissaggāya Suttaṃ 2

[507.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

Mohassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 508

Mohassa Paṭinissaggāya Suttaṃ 3

[508.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Mohassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 509

Mohassa Paṭinissaggāya Suttaṃ 4

[509.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Mohassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 510

Mohassa Paṭinissaggāya Suttaṃ 5

[510.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Mohassa bhikkhave paṭinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Mohassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||


Contact:
E-mail
Copyright Statement