A¸guttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga
Suttas 761-810
2. Macchariya Peyyālaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 761
Macchariyassa Abhiññāya Suttaɱ 1
[761.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 762
Macchariyassa Abhiññāya Suttaɱ 2
[762.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 763
Macchariyassa Abhiññāya Suttaɱ 3
[763.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 764
Macchariyassa Abhiññāya Suttaɱ 4
[764.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 765
Macchariyassa Abhiññāya Suttaɱ 5
[765.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 766
Macchariyassa Pariññāya Suttaɱ 1
[766.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 767
Macchariyassa Pariññāya Suttaɱ 2
[767.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 768
Macchariyassa Pariññāya Suttaɱ 3
[768.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 769
Macchariyassa Pariññāya Suttaɱ 4
[769.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 770
Macchariyassa Pariññāya Suttaɱ 5
[770.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 771
Macchariyassa Parikkhayāya Suttaɱ 1
[771.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave parikkhayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave parikkhayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 772
Macchariyassa Parikkhayāya Suttaɱ 2
[772.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave parikkhayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave parikkhayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 773
Macchariyassa Parikkhayāya Suttaɱ 3
[773.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave parikkhayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave parikkhayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 774
Macchariyassa Parikkhayāya Suttaɱ 4
[774.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave parikkhayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave parikkhayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 775
Macchariyassa Parikkhayāya Suttaɱ 5
[775.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave parikkhayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave parikkhayāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 776
Macchariyassa Pahānāya Suttaɱ 1
[776.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 777
Macchariyassa Pahānāya Suttaɱ 2
[777.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 778
Macchariyassa Pahānāya Suttaɱ 3
[778.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 779
Macchariyassa Pahānāya Suttaɱ 4
[779.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 780
Macchariyassa Pahānāya Suttaɱ 5
[780.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 781
Macchariyassa Khayāya Suttaɱ 1
[781.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 782
Macchariyassa Khayāya Suttaɱ 2
[782.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 783
Macchariyassa Khayāya Suttaɱ 3
[783.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 784
Macchariyassa Khayāya Suttaɱ 4
[784.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 785
Macchariyassa Khayāya Suttaɱ 5
[785.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 786
Macchariyassa Vayāya Suttaɱ 1
[786.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 787
Macchariyassa Vayāya Suttaɱ 2
[787.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 788
Macchariyassa Vayāya Suttaɱ 3
[788.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 789
Macchariyassa Vayāya Suttaɱ 4
[789.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 790
Macchariyassa Vayāya Suttaɱ 5
[790.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 791
Macchariyassa Virāgāya Suttaɱ 1
[791.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 792
Macchariyassa Virāgāya Suttaɱ 2
[792.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 793
Macchariyassa Virāgāya Suttaɱ 3
[793.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 794
Macchariyassa Virāgāya Suttaɱ 4
[794.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 795
Macchariyassa Virāgāya Suttaɱ 5
[795.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 796
Macchariyassa Nirodhāya Suttaɱ 1
[796.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 797
Macchariyassa Nirodhāya Suttaɱ 2
[797.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 798
Macchariyassa Nirodhāya Suttaɱ 3
[798.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 799
Macchariyassa Nirodhāya Suttaɱ 4
[799.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 800
Macchariyassa Nirodhāya Suttaɱ 5
[800.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 801
Macchariyassa Cāgāya Suttaɱ 1
[801.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 802
Macchariyassa Cāgāya Suttaɱ 2
[802.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 803
Macchariyassa Cāgāya Suttaɱ 3
[803.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 804
Macchariyassa Cāgāya Suttaɱ 4
[804.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 805
Macchariyassa Cāgāya Suttaɱ 5
[805.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||
§
Sutta 806
Macchariyassa PaÂinissaggāya Suttaɱ 1
[806.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 807
Macchariyassa PaÂinissaggāya Suttaɱ 2
[807.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||
Macchariyassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 808
Macchariyassa PaÂinissaggāya Suttaɱ 3
[808.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||
Macchariyassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 809
Macchariyassa PaÂinissaggāya Suttaɱ 4
[809.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddh'indriyaɱ,||
viriy'indriyaɱ,||
sat'indriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Macchariyassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||
Sutta 810
Macchariyassa PaÂinissaggāya Suttaɱ 5
[810.1][pts] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh¬ Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Macchariyassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||
Katame pañca?|| ||
Saddhābalaɱ,||
viriya-balaɱ,||
sati-balaɱ,||
samādhibalaɱ,||
paññābalaɱ.|| ||
Macchariyassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||