A¸guttara-निकाय
पञ्चक-निपात
26. उपसम्पदा वग्ग
सुत्तस् 911-960
2. थम्भ पेय्यालः
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 911
थम्भस्स अभिञ्ञाय सुत्तः 1
[911.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे अभिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 912
थम्भस्स अभिञ्ञाय सुत्तः 2
[912.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे अभिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 913
थम्भस्स अभिञ्ञाय सुत्तः 3
[913.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे अभिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 914
थम्भस्स अभिञ्ञाय सुत्तः 4
[914.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे अभिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 915
थम्भस्स अभिञ्ञाय सुत्तः 5
[915.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे अभिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 916
थम्भस्स परिञ्ञाय सुत्तः 1
[916.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे परिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 917
थम्भस्स परिञ्ञाय सुत्तः 2
[917.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे परिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 918
थम्भस्स परिञ्ञाय सुत्तः 3
[918.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे परिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 919
थम्भस्स परिञ्ञाय सुत्तः 4
[919.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे परिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 920
थम्भस्स परिञ्ञाय सुत्तः 5
[920.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिञ्ञाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे परिञ्ञाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 921
थम्भस्स परिक्खयाय सुत्तः 1
[921.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिक्खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे परिक्खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 922
थम्भस्स परिक्खयाय सुत्तः 2
[922.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिक्खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे परिक्खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 923
थम्भस्स परिक्खयाय सुत्तः 3
[923.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिक्खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे परिक्खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 924
थम्भस्स परिक्खयाय सुत्तः 4
[924.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिक्खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे परिक्खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 925
थम्भस्स परिक्खयाय सुत्तः 5
[925.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे परिक्खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे परिक्खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 926
थम्भस्स पहानाय सुत्तः 1
[926.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे पहानाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे पहानाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 927
थम्भस्स पहानाय सुत्तः 2
[927.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे पहानाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे पहानाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 928
थम्भस्स पहानाय सुत्तः 3
[928.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे पहानाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे पहानाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 929
थम्भस्स पहानाय सुत्तः 4
[929.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे पहानाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे पहानाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 930
थम्भस्स पहानाय सुत्तः 5
[930.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे पहानाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे पहानाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 931
थम्भस्स खयाय सुत्तः 1
[931.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 932
थम्भस्स खयाय सुत्तः 2
[932.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 933
थम्भस्स खयाय सुत्तः 3
[933.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 934
थम्भस्स खयाय सुत्तः 4
[934.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 935
थम्भस्स खयाय सुत्तः 5
[935.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे खयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे खयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 936
थम्भस्स वयाय सुत्तः 1
[936.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे वयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे वयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 937
थम्भस्स वयाय सुत्तः 2
[937.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे वयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे वयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 938
थम्भस्स वयाय सुत्तः 3
[938.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे वयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे वयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 939
थम्भस्स वयाय सुत्तः 4
[939.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे वयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे वयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 940
थम्भस्स वयाय सुत्तः 5
[940.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे वयाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे वयाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 941
थम्भस्स विरागाय सुत्तः 1
[941.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे विरागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे विरागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 942
थम्भस्स विरागाय सुत्तः 2
[942.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे विरागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे विरागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 943
थम्भस्स विरागाय सुत्तः 3
[943.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे विरागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे विरागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 944
थम्भस्स विरागाय सुत्तः 4
[944.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे विरागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे विरागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 945
थम्भस्स विरागाय सुत्तः 5
[945.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे विरागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे विरागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 946
थम्भस्स निरोधाय सुत्तः 1
[946.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे निरोधाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे निरोधाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 947
थम्भस्स निरोधाय सुत्तः 2
[947.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे निरोधाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे निरोधाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 948
थम्भस्स निरोधाय सुत्तः 3
[948.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे निरोधाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे निरोधाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 949
थम्भस्स निरोधाय सुत्तः 4
[949.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे निरोधाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे निरोधाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 950
थम्भस्स निरोधाय सुत्तः 5
[950.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे निरोधाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे निरोधाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 951
थम्भस्स चागाय सुत्तः 1
[951.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे चागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे चागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 952
थम्भस्स चागाय सुत्तः 2
[952.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे चागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे चागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 953
थम्भस्स चागाय सुत्तः 3
[953.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे चागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे चागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 954
थम्भस्स चागाय सुत्तः 4
[954.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे चागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे चागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 955
थम्भस्स चागाय सुत्तः 5
[955.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे चागाय पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे चागाय इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
§
सुत्त 956
थम्भस्स PaÂinissagg¤ya सुत्तः 1
[956.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे paÂinissagg¤ya पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
असुभसञ्ञा,॥
mara¼asa¾¾¤,||
¤d¨navasa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे paÂinissagg¤ya इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 957
थम्भस्स PaÂinissagg¤ya सुत्तः 2
[957.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे paÂinissagg¤ya पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनत्तसञ्ञा,॥
mara¼asa¾¾¤,||
आहारे paÂikk¬lasa¾¾¤,||
सब्ब-लोके अनभिरतसञ्ञा.॥ ॥
थम्भस्स भिक्खवे paÂinissagg¤ya इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 958
थम्भस्स PaÂinissagg¤ya सुत्तः 3
[958.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे paÂinissagg¤ya पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
अनिच्चसञ्ञा,॥
अनिच्चे दुक्खसञ्ञा,॥
दुक्खे अनत्तसञ्ञा,॥
पहानसञ्ञा,॥
विरागसञ्ञा.॥ ॥
थम्भस्स भिक्खवे paÂinissagg¤ya इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 959
थम्भस्स PaÂinissagg¤ya सुत्तः 4
[959.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे paÂinissagg¤ya पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
Saddh'indriya³,||
viriy'indriya³,||
sat'indriya³,||
समाधिन्द्रियः,॥
पञ्ञिन्द्रियः.॥ ॥
थम्भस्स भिक्खवे paÂinissagg¤ya इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥
सुत्त 960
थम्भस्स PaÂinissagg¤ya सुत्तः 5
[960.1][pts] Eva³ me suta³:|| ||
एकः समयः भगवा सावत्थियः विहरति.॥ ॥
तत्र खो भगवा भिक्खु आमन्तेसि:॥ ॥
"भिक्खवो" ति.॥ ॥
"भदन्ते" ति ते भिक्खा भगवतो पच्चस्सोसुः.॥ ॥
भगवा एतद् अवोच:॥ ॥
2. थम्भस्स भिक्खवे paÂinissagg¤ya पञ्च धम्मा भावेतब्बा.॥ ॥
कतमे पञ्च?॥ ॥
सद्धाबलः,॥
विरिय-बलः,॥
सति-बलः,॥
समाधिबलः,॥
पञ्ञाबलः.॥ ॥
थम्भस्स भिक्खवे paÂinissagg¤ya इमे पञ्च धम्मा भावेतब्बा' ति.॥ ॥