Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Namo tassa Bhagavato arahato Sammā Sambuddhassa.

Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga

Sutta 1

Paṭhamā Huneyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[279]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi chahi?|| ||

3. Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||

Sotena saddaṃ sutvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||

Ghānena gandhaṃ ghāyitvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||

Jivhāya rasaṃ sāyitvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||

Kāyena phoṭṭhabbaṃ phusitvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||

Manasā dhammaṃ viññāya n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

 


Contact:
E-mail
Copyright Statement