Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga

Sutta 2

Dutiya Huneyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[280]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi chahi?|| ||

2. Idha, bhikkhave, bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:||
eko, pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhīsakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā, pi kāyena vasaṃ vatteti.|| ||

3. Dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇāti dibbe ca mānuse ca yeca dure santike ca.|| ||

4. Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti:|| ||

"Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,||
vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti,||
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,||
vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānāti,||
samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,||
vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānāti,||
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,||
vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,||
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,||
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,||
sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti,||
anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,||
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,||
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,||
vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,||
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.|| ||

5. Aneka vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath'īdaṃ:||
ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jā- [281] tiyo,||
jāti satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ suka-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussara" ti.|| ||

6. Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kammupage satte pajānāti:|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti.|| ||

7. Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa" ti.|| ||

 


Contact:
E-mail
Copyright Statement