Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga

Sutta 3

Indriya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi chahi?|| ||

[282] 3. Saddh'indriyena;||
viriy'indriyena;||
sat'indriyena;||
samādh'indriyena;||
paññ'indriyena;||
āsavānaṃ khayā,||
anāsavaṃ ceto vimuttiṃ,||
paññā-vimuttiṃ,||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā,||
upasampajja viharati.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa" ti.|| ||

 


Contact:
E-mail
Copyright Statement