Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga

Sutta 5

Paṭhama Ājānīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[282]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo,||
rañño aṅgane tvava saṅkhaṃ gacchati.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, rañño bhadro ass-ā-jānīyo khamo hoti rūpānaṃ,||
khamo saddānaṃ,||
khamo gandhānaṃ,||
khamo rasānaṃ,||
khamo phoṭṭhabbānaṃ,||
vaṇṇa-sampanno ca hoti.|| ||

Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo,||
rañño aṅganetvava saṅkhaṃ gacchati.|| ||

 

§

 

Evam eva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi chahi?|| ||

[283] Idha bhikkhave bhikkhu khamo hoti rūpānaṃ,||
khamo saddānaṃ,||
khamo gandhānaṃ,||
khamo rasānaṃ,||
khamo phoṭṭhabbānaṃ,||
khamo dhammānaṃ.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa" ti.|| ||

 


Contact:
E-mail
Copyright Statement