Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 18

Macchika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[301]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ.|| ||

Addasā kho Bhagavā addhāna-Magga-paṭipanno aññatarasmiṃ padese macchikaṃ maccha-bandhaṃ macche vadhitvā vadhitvā vikkiṇa-mānaṃ,||
disvā maggā ukkamma aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

2. "Passatha, no tumhe bhikkhave amuṃ macchikaṃ maccha-bandhaṃ macche vadhitvā vadhitvā vikkiṇa-mānan" ti?|| ||

"Evaṃ bhante."|| ||

"Taṃ kiṃ maññatha bhikkhave||
api nu tumhehi||
diṭṭhaṃ vā||
sutaṃ vā:|| ||

'Macchiko macchabandho macche vadhitvā [302] vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyīvā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
boga-k-khandhaṃ ajjhāvasanto' ti?|| ||

No h'etaṃ bhante.|| ||

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave||
n'eva diṭṭhaṃ,||
na sutaṃ:|| ||

'Macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti.|| ||

Taṃ kissa hetu?|| ||

Te hi so bhikkhave macche vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkhati,||
tasmā so n'eva hatthiyāyī hoti,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhā-vasati.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tumhehi||
diṭṭhaṃ vā||
sutaṃ vā:|| ||

'Goghātako gāvo vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti|| ||

"No h'etaṃ bhante"|| ||

"Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave||
n'eva diṭṭhaṃ,||
na sutaṃ:|| ||

'Goghātako gāvo vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti|| ||

Taṃ kissa hetu?|| ||

Te hi so bhikkhave gāvo vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkhati,||
tasmā so n'eva hatthiyāyī hoti,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhā-vasati.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tumhehi||
diṭṭhaṃ [303] vā||
sutaṃ vā:|| ||

'Orabbhiko orambhe vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti?|| ||

"No h'etaṃ bhante"|| ||

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave n'eva diṭṭhaṃ, na sutaṃ:|| ||

'Orabbhiko orambhe vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti.|| ||

Taṃ kissa hetu?|| ||

Te hi so bhikkhave orambhe vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkhati,||
tasmā so n'eva hatthiyāyī hoti,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhā-vasati.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tumhehi||
diṭṭhaṃ vā||
sutaṃ vā:|| ||

'Sūkariko sūkare vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti?|| ||

"No h'etaṃ bhante"|| ||

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave n'eva diṭṭhaṃ, na sutaṃ:|| ||

'Sūkariko sūkare vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti|| ||

Taṃ kissa hetu?|| ||

Te hi so bhikkhave sūkare vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkhati,||
tasmā so n'eva hatthiyāyī hoti,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhā-vasati.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tumhehi||
diṭṭhaṃ vā||
sutaṃ vā:|| ||

'Sākuntiko sākunte vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti?|| ||

"No h'etaṃ bhante"|| ||

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave||
n'eva diṭṭhaṃ,||
na sutaṃ:|| ||

'Sākuntiko sākunte vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti.|| ||

Taṃ kissa hetu?|| ||

Te hi so bhikkhave sākunte vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkhati,||
tasmā so n'eva hatthiyāyī hoti,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhā-vasati.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tumhehi||
diṭṭhaṃ vā||
sutaṃ vā:|| ||

'Māgaviko mage vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti?|| ||

"No h'etaṃ bhante"|| ||

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave||
n'eva diṭṭhaṃ,||
na sutaṃ:|| ||

'Māgaviko mage vadhitvā vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājivena||
hatthiyāyī vā||
assayāyī vā||
rathayāyī vā||
yānayāyī vā||
bhoga-bhogī vā||
mahantaṃ vā||
bhoga-k-khandhaṃ ajjhāvasanto' ti.|| ||

Taṃ kissa hetu?|| ||

Te hi so bhikkhave mage vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkhati,||
tasmā so n'eva hatthiyāyī hoti,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhā-vasati.|| ||

Te hi so bhikkhave tiracchānagate pāṇe vajjhe vadhāy'upanīte pāpakena manas-ā-nupekkha-māno||
n'eva hatthiyāyī bhavissati,||
na assayāyī,||
na rathayāyī,||
na yānayāyī,||
na bhoga-bhogī,||
na mahantaṃ bhoga-k-khandhaṃ ajjhāvasissati.|| ||

Ko pana vādo yaṃ manussa-bhutaṃ vajjhaṃ vadhāy'upanītaṃ pāpakena manas-ā-nupekkhatī,||
taṃ hi'ssa bhikkhave hoti dīgha-rattaṃ ahitāya dukkhāya,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement