Aŋguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 27
Paṭhama Samaya Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca:|| ||
"Kati nu kho bhante samayā mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ?|| ||
■
2. Cha yime bhikkhu samayā mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
Katame cha?|| ||
3. Idha bhikkhu yasmiɱ samaye bhikkhu kāma-rāga-pariyuṭṭhitena cetasā viharati,||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāti,||
tasmiɱ samaye mano-bhāvanīyo bhikkhū upasankamitvā evam assa vacanīyo:|| ||
'Ahaɱ kho āvuso kāma-rāga-pariyuṭṭhitena cetasā viharāmi||
kāma-rāga-paretena,||
uppannassa [318] ca kāma-rāgassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā kāma-rāgassa pahānāya dhammaɱ desetū' ti.|| ||
Tassa mano-bhāvanīyo bhikkhu kāma-rāgassa pahānāya dhammaɱ deseti.|| ||
Ayaɱ bhikkhu paṭhamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
■
4. Puna ca paraɱ bhikkhū, yasmiɱ samaye bhikkhu vyāpāda-pariyuṭṭhitena cetasā viharati,||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāti,||
tasmiɱ samaye mano-bhāvanīyo bhikkhu upasankamitvā evam assa vacanīyo:|| ||
'Ahaɱ kho āvuso vyāpāda-pariyuṭṭhitena cetasā viharāmi||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā vyāpādassa pahānāya dhammaɱ desetū' tī.|| ||
Tassa mano-bhāvanīyo bhikkhū vyāpādassa pahānāya dhammaɱ deseti.|| ||
Ayaɱ bhikkhu dutiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
■
5. Puna ca paraɱ bhikkhu, yasmiɱ samaye bhikkhu thina-middha-pariyuṭṭhitena cetasā viharati||
thina-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāti,||
tasmiɱ samaye mano-bhāvanīyo bhikkhu upasankamitvā evam assa vacanīyo:|| ||
'Ahaɱ kho āvuso thīna-middha-pariyuṭṭhitena cetasā viharāmi||
thīna-middha-paretena||
uppanassa ca thīna-middhassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā thīna-middhassa pahānāya dhammaɱ desetū' ti.|| ||
Tassa mano-bhāvanīyo bhikkhu thīna-middhassa pahānāya dhammaɱ deseti.|| ||
Ayaɱ bhikakhū tatiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
■
6. Puna ca paraɱ bhikkhu, yasmiɱ samaye bhikkhu uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkucassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāti,||
tasmiɱ samaye mano-bhāvanīyo bhikkhu upasankamitvā evam assa vacanīyo:|| ||
'Ahaɱ kho āvuso uddhacca-kukkucca-pariyuṭṭhitena cetasā viharāmi||
uddhacca-kukkucca-paretena||
uppanassa ca [319] uddhacca-kukkuccassa nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā uddhacca-kukkuccassa pahānāya dhammaɱ desetū' ti.|| ||
Tassa mano-bhāvanīyo bhikkhu uddhacca-kukkuccassa pahānāya dhammaɱ deseti.|| ||
Ayaɱ bhikakhū catuttho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
■
7. Puna ca paraɱ bhikkhu, yasmiɱ samaye bhikkhu vicikicchā-pariyuṭṭhitena cetasā viharati,||
vicikicchā-paretena,||
uuppannāya ca vicikicchāya nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāti,||
tasmiɱ samaye mano-bhāvanīyo bhikkhu upasankamitvā evam assa vacanīyo:|| ||
'Ahaɱ kho āvuso vicikicchā-pariyuṭṭhitena cetasā viharāmi, vicikicchā-paretena||
uppannāya ca vicikicchāya nissaraṇaɱ yathā-bhūtaɱ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā vicikicchāya pahānāya dhammaɱ desetū' ti.|| ||
Tassa mano-bhāvanīyo bhikkhū vicikicchāya pahānāya dhammaɱ deseti.|| ||
Ayaɱ bhikkhu pañcamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
■
8. Puna ca paraɱ bhikkhu, yasmiɱ samaye bhikkhu yan nimittaɱ āgamma yaɱ nimittaɱ mana-sikaroto anantarā āsavānaɱ khayo hoti,||
taɱ nimittaɱ na jānāti,||
na passati,||
tasmiɱ samaye mano-bhāvanīyo bhikkhu upasankamitvā evam assa vacanīyo:|| ||
'Ahaɱ kho āvuso yaɱ nimittaɱ āgamma yaɱ nimittaɱ mana-sikaroto anantarā āsavānaɱ khayo hoti,||
taɱ nimittaɱ na jānāmi,||
na passāmi.|| ||
Sādhu vata me āyasmā āsavānaɱ khayāya dhammaɱ desetū' ti.|| ||
Tassa mano-bhāvanīyo bhikkhu āsavānaɱ khayāya dhammaɱ deseti.|| ||
Ayaɱ bhikakhu chaṭṭho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasankamituɱ.|| ||
Ime kho bhikkhu cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasankamitun" ti.|| ||