Aṅguttara Nikāya
					Chakka-Nipāta
					IV: Devatā-Vagga
					Sutta 31
Sekha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||
Katame cha?|| ||
[330] Kamm'ārāmatā,||
					bhassārāmatā,||
					niddārāmatā,||
					saṅgaṇ'ikārāmatā,||
					indriyesu agutta-dvāratā,||
					bhojane amatt'aññutā.|| ||
Ime kho bhikkhave cha dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||
Cha yime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||
Katame cha?|| ||
Na kammārāmatā,||
					na bhassārāmatā||
					na niddārāmatā,||
					na saṅgaṇ'ikārāmatā,||
					indriyesu gutta-dvāratā,||
					bhojane matt'aññutā.|| ||
Ime kho bhikkave cha dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search