Aŋguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga
Sutta 37
Jaḷaŋga-Dāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Veḷukaṇḍakī Nandamātā upāsikā Sāriputta-Moggallāna pamukhe bhikkhu-saŋghe chaḷaŋga-samannā-gataɱ dakkhiṇaɱ patiṭṭhapeti.|| ||
Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusa-kena Veḷukaṇḍakiɱ Nandamātaraɱ upāsikaɱ Sāriputta-Moggallāna pamukhe bhikkhu-saŋghe chaḷaŋga-samannā-gataɱ dakkhiṇaɱ patiṭṭhāpentiɱ.|| ||
Disvā bhikkhū āmantesi:|| ||
"Esā bhikkhave Veḷukaṇḍakī Nandamātā upāsikā Sāriputta-Moggallānapamukhe bhikkhu-saŋghe chaḷaŋga-samannā-gataɱ dakkhiṇaɱ patiṭṭhāpeti.|| ||
Kathañ ca bhikkhave chaḷaŋga-samannā-gatā dakkhiṇā hoti?|| ||
2. Idha, bhikkhave, dāyakassa tīṇ'aŋgāni honti.|| ||
Paṭiggāhakānaɱ tīṇ'aŋgāni.|| ||
Katamāni dāyakassa tīṇ'aŋgāni?|| ||
Idha, bhikkhave, dāyako pubb'eva dānā sumano hoti,||
dadaɱ cittaɱ pasādeti,||
datvā atta-mano hoti.|| ||
Imāni dāyakassa tīṇ'aŋgāni.|| ||
Katamāni paṭiggāhakānaɱ tīṇ'aŋgāni?|| ||
Idha, bhikkhave, paṭiggāhakā vīta-rāgā vā honti rāgavinayāya vā paṭipannā.|| ||
Vītadosā vā honti dosavinayāya vā paṭipannā.|| ||
Vītamohā vā honti mohavinayāya vā paṭipannā.|| ||
Imāni paṭiggāhakānaɱ tīṇ'aŋgāni.|| ||
Iti dāyakassa tīṇ'aŋgāni,||
paṭiggākānaɱ tīṇ'aŋgāni.|| ||
Evaɱ kho bhikkhave chaḷaŋga-samannā-gatā dakkhiṇā hoti.|| ||
3. Evaɱ chaḷaŋga-samannā-gatāya bhikkhave dakkhiṇāya na sukaraɱ puññassa pamāṇaɱ gahetuɱ|| ||
"Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saŋvatta-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saŋvattatī" ti.|| ||
Atha kho asaŋkheyyo appameyyo mahā puñña-k-khandho tv'eva saŋkhaɱ gacchati.|| ||
Seyyathā pi, bhikkhave, mahā-samudde na sukaraɱ udakassa pamā- [337] ṇaɱ gahetuɱ.|| ||
"Ettakāni udak'āḷhakānī", ti vā,||
"ettakāni udak'āḷhaka-satānī," ti vā,||
"ettakāni udak'āḷhaka-sahassānī," ti vā||
"ettakāni udak'āḷhakasata-sahassānī" ti vā.|| ||
Atha kho asaŋkheyyo appameyyo,||
mahā-udaka-k-khandho tv'eva saŋkhaɱ gacchati.|| ||
Evam'eva kho bhikkhave evaɱ chaḷaŋga-samannā-gatāya dakkhiṇāya na sukaraɱ puññassa pamāṇaɱ gahetuɱ:|| ||
"Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saŋvatta-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saŋvattatī" ti.|| ||
Atha kho asaŋkheyyo appameyyo||
mahā-puñña-k-khandho tv'eva saŋkhaɱ gacchatī" ti.|| ||
Pubb'eva dānā sumano, dadaɱ cittaɱ pasādaye,||
datvā atta-mano hoti: esā yaññassa sampadā.|| ||
Vītarāgā vītadosā vītamohā anāsavā,||
khettaɱ yaññassa sampannaɱ saññatā brahma-cārayo.|| ||
Sayaɱ ācamayitvāna datvā sakehi pāṇīhi,||
attato parato ceso yañño hoti maha-p-phalo.|| ||
Evaɱ yajitvā medhāvī saddho muttena cetasā,||
avyāpajjhaɱ sukhaɱ lokaɱ paṇḍito upapajjatī ti.|| ||