Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 38

Atta-Kāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[337]

[1][pts][olds][niza] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

2. Ahaṃ hi bho Gotama evaṃ-vādi evaṃ-diṭṭhi:|| ||

N'atthi atta-kāro,||
n'atthi para-kāro ti.|| ||

Māhaṃ brāhmaṇa, evaṃ-vādiṃ evaṃ-diṭṭhiṃ addasaṃ vā assosiṃ vā.|| ||

Kathaṃ hi [338] nāma sayaṃ abhi-k-kamanto sayaṃ paṭi-k-kamanto evaṃ vakkhati:|| ||

'N'atthi atta-kāro,||
natti para-kāro ti'?|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
atthi ārambha-dhātū ti?|| ||

Evam bho.|| ||

Ārambha-dhātuyā sati ārambha-vanto sattā paññāyantī ti?|| ||

Evaṃ bho.|| ||

Yaṃ kho brāhmaṇa ārambha-dhātuyā sati ārambha-vanto sattā paññāyantī, ti||
ayaṃ sattāṇaṃ atta-kāro,||
ayaṃ para-kāro.|| ||

Taṃ kiṃ maññasi brāhmaṇa atthi ni-k-khama-dhātu?|| ||

Evaṃ bho.|| ||

Nikkhama-dhātuyā sati ni-k-khama-vanto sattā paññāyantī ti?|| ||

Taṃ kiṃ maññasi brāhmaṇa atthi para-k-kama-dhātu?|| ||

Taṃ kiṃ maññasi brāhmaṇa atthi thāma-dhātu?|| ||

Taṃ kiṃ maññasi brāhmaṇa ṭhiti-dhātu?|| ||

Taṃ kiṃ maññasi brāhmaṇa atthi upa-k-kama-dhātu ti?|| ||

Evaṃ bho.|| ||

Upa-k-kama-dhātuyā sati upa-k-kama-vanto sattā paññāyantī ti?|| ||

Evaṃ bho.|| ||

Yaṃ kho brāhmaṇa, upa-k-kama-dhātuyā sati upa-k-kama-vanto sattā paññāyanti,||
ayaṃ sattāṇaṃ atta-kāro,||
ayaṃ para-kāro.|| ||

Māhaṃ brāhmaṇa, evaṃ-vādiṃ evaṃ-diṭṭhiṃ addasaṃ vā assosiṃ vā.|| ||

Kathaṃ hi nāma sayaṃ abhi-k-kamanto sayaṃ paṭi-k-kamanto evaṃ vakkhati:|| ||

'N'atthi atta-kāro,||
n'atthi para-kāro'" ti?|| ||

 

§

 

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya||
paṭicchantaṃ vā vivareyya||
mūḷhassa vā Maggaṃ||
ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya||
cakkhūmanto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

 


Contact:
E-mail
Copyright Statement