Aŋguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga
Sutta 42
Nāgita Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ cara-māno mahatā bhikkhu-saŋghena saddhiɱ yena Icchānangalaɱ nāma Kosalānaɱ brāhmaṇa-gāmo tad avasari.|| ||
Tatra sudaɱ Bhagavā Icchānaŋgale viharati Icchānangala-vana-saṇḍe.|| ||
Assosuɱ kho Icchānaŋgalikā brāhmaṇa-gahapatikā:|| ||
"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānangalaɱ anuppatto Icchānaŋgale viharati Icchānangala-vana-saṇḍe.|| ||
Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhūggato:|| ||
"Iti pi so Bhagavā,||
arahaɱ,||
Sammā-sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidu,||
anuttaro purisa-damma sārathi,||
Satthā deva-manussānaɱ,||
Buddho,||
Bhagavā" ti.|| ||
So imaɱ lokaɱ sa-devakaɱ,||
sa-mārakaɱ,||
sa-brahmakaɱ,||
sa-s-samaṇa-brāhmaṇīɱ pajaɱ,||
sa-deva-manussaɱ sayaɱ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaɱ deseti ādi-kalyāṇaɱ,||
majjhe-kalyāṇaɱ,||
pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ,||
brahma-cariyaɱ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotī"' ti.|| ||
Atha kho Icchānaŋgalikā brāhmaṇa-gahapatikā tassā rattiyā accayena pahūtaɱ khādanīyaɱ bhojanīyaɱ ādāya yena Icchānangalavana-saṇḍaɱ ten'upasankamiɱsu.|| ||
Upasaŋkamitvā bahi-dvāra-koṭṭhake aṭṭhaɱsu uccā-saddā mahā-saddā.|| ||
2. Tena kho pana samayen'āyasmā Nāgito Bhagavato upaṭṭhāko hoti.|| ||
Atha kho Bhagavā āyasmantaɱ Nāgitaɱ [342] āmantesi:|| ||
"Ke pana te Nāgita uccā-saddā mahā-saddā kevaṭṭā maññe macche vilopetī" ti.|| ||
"Ete bhante Icchānaŋgalikā brāhmaṇa-gahapatikā pahutaɱ khādanīyaɱ hojanīyaɱ ādāya bahi-dvāra-koṭṭhake ṭhitā Bhagavantaɱ yeva uddissa bhikkhu-Saŋghaɱ cā" ti.|| ||
'Māhaɱ Nāgita yasena samāgamaɱ mā ca mayā yaso.|| ||
Yo kho Nāgita na yimassa nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhī assa akiccha-lābhī akasira-lābhī,||
yassāhaɱ nekkhamma-sukhassa,||
paviveka-sukhassa,||
upasama-sukhassa,||
sambodha-sukhassa,||
nikāma-lābhī,||
akiccha-lābhī,||
akasira-lābhī,||
so taɱ mīḷha-sukhaɱ,||
middha-sukhaɱ,||
lābha-sakkāra-siloka-sukhaɱ sādiyeyyā ti.|| ||
"Adhivāsetu-dāni bhante Bhagavā,||
adhivāsetu Sugato.|| ||
Adhivāsana kālo-dāni bhante Bhagavato.|| ||
Yena yen'eva dāni bhante Bhagavā gamissati,||
tanninnā va bhavissanti brāhmaṇa-gahapatikā,||
ne gamā ce va jāna-padā ca.|| ||
Seyyathā pi bhante thulla-phusitake deve vassante yathāninnaɱ udakāni pavattanti,||
eva meva kho bhante yena yen'evadāni Bhagavā gamissati,||
tanninnā va bhavissanti brāhmaṇa-gahapatikā negamā ce va jāna-padā ca.|| ||
Taɱ kissa hetu?|| ||
Tathā hi bhante Bhagavato sila-paññaṇan" ti.|| ||
Māhaɱ Nāgita yasena samāgamaɱ mā ca mayā saso.|| ||
Yo kho Nāgita, na yimassa nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhī assa akiccha-lābhī akasira-lābhī,||
yassāhaɱ nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhī akiccha-lābhi akasira-lābhī,||
so taɱ mīḷha-sukhaɱ middha-sukhaɱ lābha-sakkāra siloka-sukhaɱ sādiyeyya ti.|| ||
3. Idhāɱ Nāgita bhikkhuɱ passāmi gāmanta-vihāriɱ [343] samāhitaɱ nisinnaɱ tassa mayhaɱ Nāgita,||
evaɱ hoti:|| ||
"Idān'imaɱ āyasmantaɱ ārāmiko vā samaṇ'uddeso vā saha-dhammiko vā tamhā samādhimhā cāvessatī" ti.|| ||
Tenāhaɱ Nāgita tassa bhikkhuno na atta-mano homi gāmanta-vihārena.|| ||
4. Idha pan'āhaɱ Nāgita,||
bhikkhuɱ passāmi āraññakaɱ araññe pacalāya-mānaɱ nisinnaɱ.|| ||
Tassa mayhaɱ Nāgita evaɱ hoti:|| ||
"Idāni ayam āyasmā imaɱ niddā-kilamathaɱ paṭivinodetvā arañña-saññaɱ yeva manasi karissati ekattanti.|| ||
Tenāhaɱ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||
5. Idha pan'āhaɱ Nāgita bhikkhuɱ passāmi araññakaɱ araññe asamāhitaɱ nisinnaɱ.|| ||
Tassa mayhaɱ Nāgita evaɱ hoti:|| ||
"Idāni ayam āyasmā asamāhitaɱ vā cittaɱ samādahi'ssati samāhitaɱ vā cittaɱ anurakkhi's-sati" ti.|| ||
Tenāhaɱ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||
6. Idha pan'āhaɱ Nāgita,||
bhikkhuɱ passāmi āraññakaɱ araññe samāhitaɱ nisinnaɱ.|| ||
Tassa mayhaɱ Nāgita evaɱ hoti:|| ||
"Idāni ayam āyasmā avimuttaɱ vā cittaɱ vimocessati,||
vimuttaɱ vā cittaɱ anurakkhi's-satī" ti.|| ||
Tenāhaɱ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||
7. Idha pan'āhaɱ Nāgita bhikkhuɱ passāmi gāmanta-vihāriɱ lābhiɱ cīvara-piṇḍa-pāta-senāsana-gilāna-paccaya-bhesajja-parikkhārānaɱ.|| ||
So taɱ lābha-sakkāra-silokaɱ nikāmaya-māno riñcati paṭisallānaɱ,||
riñcati araññe vana-patthāni pantāni sen'āsanāni,||
gāmini-gama-rāja-dhāniɱ osaritvā vāsaɱ kappeti.|| ||
Tenāhaɱ Nāgita tassa bhikkhuno na atta-mano homi gāmanta-vihārena.|| ||
8. Idha pan'āhaɱ Nāgita bhikkhuɱ passāmi āraññakaɱ lābhiɱ cīvara-piṇḍa-pāta-senāsana-gilāna-paccaya-bhesajja-parikkhārānaɱ.|| ||
So taɱ lābha-sakkāra-silokaɱ paṭipaṇā-metvā na riñcati paṭisallānaɱ,||
na riñcati araɱ yevana-patthāni pantāni sen'āsanāni.|| ||
Tenāhaɱ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||
Yasmā'haɱ Nāgita samaye addhāna-magga-paṭipanno na kañci passāmi purato vā pacchato vā,||
phāsu me Nāgita tasmiɱ samaye hoti antamaso uccāra-passāva-kammāyā" ti.|| ||
Devatā Vagga Catuttho