Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 45

Iṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[351]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dāliddiyaṃ bhikkhave dukkhaṃ lokasmiṃ kāma-bhogino ti?|| ||

"Evaṃ bhante" ti.|| ||

2. Yam pi bhikkhave daḷiddo [352] assako anāḷhiyo iṇaṃ ādiyati.|| ||

Itādānam pi bhikkhave dukkhaṃ lokasmiṃ kāma-bhogino ti?|| ||

"Evaṃ bhante" ti.|| ||

3. Yam pi bhikkhave daḷiddo assako anāḷhiyo iṇaṃ ādiyitvā vaḍḍhiṃ paṭisuṇāti.|| ||

Vaḍḍhi pi bhikkhave dukkhā lokasmiṃ sāmabhogino ti?|| ||

"Evaṃ bhante" ti.|| ||

4. Yam pi bhikkhave daḷiddo assako anāḷhiyo vaḍḍhiṃ paṭisuṇitvā kālābhataṃ vaḍḍhiṃ na deti.|| ||

Codenti pi naṃ codanā pi bhikkhave dukkhā lokasmiṃ kāma-bhogino ti?|| ||

"Evaṃ bhante" ti.|| ||

5. Yam pi bhikkhave daḷiddo assako anāḷhiyo codiyamāno na deti.|| ||

Anucaranti pi naṃ.|| ||

Anucariyā pi bhikkhave dukkhā lokasmiṃ kāma-bhogino ti?|| ||

"Evaṃ bhante" ti.|| ||

6. Yam pi bhikkhave daḷiddo assako anāḷhiyo anucariyamāno na deti.|| ||

Bandhanti pi naṃ.|| ||

Bandhanam pi bhikkhave dukkhaṃ lokasmiṃ kāma-bhogino ti?|| ||

"Evaṃ bhante" ti.|| ||

Iti kho bhikkhave dāḷiddyam pi dukkhaṃ lokasmiṃ kāma-bhogino.|| ||

Iṇādānam pi dukkhaṃ lokasmiṃ kāma-bhogino.|| ||

Vaḍḍhī pi dukkhā lokasmiṃ kāma-bhogino,||
codanā pi dukkhā lokasmiṃ kāma-bhogino.|| ||

Anucariyā pi dukkhā lokasmiṃ kāma-bhogino.|| ||

Bandhanam pi dukkhaṃ lokasmiṃ kāma-bhogino.|| ||

Evam eva kho bhikkhave yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṃ n'atthi kusalesu dhammesu,||
viriyaṃ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
ayaṃ vuccati bhikkhave ariyassa vinaye daḷiddo assako anāḷhiyo.|| ||

Sa kho so bhikkhave dasiddo assako anāḷhiyo,||
saddhāya asati kusalesu dhammesu,||
hiriyā asati kusalesu dhammesu,||
ottappe asati kusalesu dhammesu,||
viriye asati kusalesu dhammesu,||
paññāya asati kusalesu dhammesu,||
kāyena du-c-caritaṃ carati.|| ||

Vācāya du-c-caritaṃ carati.|| ||

Manasā du-c-caritaṃ carati.|| ||

Idam assa iṇādānasmiṃ vadāmi.|| ||

So tassa kāya-du-c-caritassa paṭicchā-dana-hetu pāpikaṃ icchaṃ paṇidahati:||
'Mā maṃ jaññā' ti icchati,||
'Mā maṃ jaññā' ti [353] saṅkappeti,||
'Mā maṃ jaññā' ti vācaṃ bhāsati,||
'Mā maṃ jaññā' ti kāyena parakkamati.|| ||

So tassa vacī-du-c-caritassa paṭicchā-dana-hetu pāpikaṃ icchaṃ paṇidahati:||
'mā maṃ chaññā' ti icchati,||
'Mā maṃ jaññā' ti saṅkappeti,||
'Mā maṃ jaññā' ti vācaṃ bhāsati,||
'Mā maṃ jaññā' ti kāyena parakkamati.|| ||

So tassa mano-du-c-caritassa paṭicchā-dana-hetu pāpikaṃ icchaṃ paṇidahati:||
'Mā maṃ jaññā' ti icchati,||
'Mā maṃ jaññā' ti saṅkappeti,||
'Mā maṃ jaññā' ti vācaṃ bhāsati,||
'Mā maṃ jaññā' ti kāyena parakkamati.|| ||

Idam assa vaḍḍhiyā vadāmi.|| ||

Tam enaṃ pesalā sabrahma-cārī evam āhaṃsu:|| ||

"Ayañ ca so āyasmā evaṃ-kārī evaṃ samā-cāro" ti.|| ||

Idam assa codanāya vadāmi.|| ||

Tam enaṃ arañña-gataṃ vā||
rukkha-mūla-gataṃ vā||
sūññā-gāra-gataṃ vā||
vippaṭi-sāra-saha-gatā pāpakā akusala-vitakkā samud'ācaranti.|| ||

Idam assa anucariyāya vadāmi.|| ||

Sa kho so bhikkhave daḷiddo assako anāḷhiyo||
kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā Niraya-bandhane vā bajjhati,||
tiracchāna-yoni-bandhane vā.|| ||

Nāhaṃ bhikkhave aññaṃ eka-dhammam pi samanupassāmi evaṃ-dāruṇaṃ emaṃ kaṭukaṃ evaṃ antarāya-karaṃ anuttarassa yoga-k-khemassa adigamāya yatha-yidaṃ bhikkhave Niraya-bandhanaṃ vā tiracchāna-yoni-bandhanaṃ vā, ti.|| ||

 


 

Dāḷiddiyaṃ dukkhaṃ loke iṇādānaṃ ca vuccati,||
daḷiddo iṇam-ādāya bhuñjamāno vihaññati.|| ||

Tato anucarantī naṃ bandhanam pi nigacchati.|| ||

Etaṃ hi bandhanaṃ dukkhaṃ kāma-lābh-ā-bhijappinaṃ.|| ||

Tath'eva ariya-vinaye saddhā yassa na vijjati,||
[354] Ahiriko an-ottāpi pāpa-kammā-vinicchayo|| ||

Kāya-du-c-caritaṃ katvā vacī-du-c-caritāni ca,||
Mano-du-c-caritaṃ katvā 'Mā maṃ jaññā' ti icchati.|| ||

So saṃsappati kāyena vācāya uda-cetasā,||
Pāpa-kammā pavaḍḍhento tattha tattha puna-p-punaṃ|| ||

So pāpa-kammo dummedho jānaṃ dukkaṭa-mattano,||
daḷiddo iṇam-ādāya bhuñjamāno vihaññati,|| ||

Tato anucarantī naṃ saṅkappā mānasā dukkhā,||
Gāme vā yadi vā raññe yassa vippaṭi-sārajā.|| ||

So pāpa-kammo dummedho jānaṃ dukkaṭa-mattano,||
Yonim aññataraṃ gantvā Niraye vā pi bajjhati,||
Etaṃ hi bandhanaṃ dukkhaṃ yamhā dhīro pamuccati.|| ||

Dhamma-laddhehi bhogehi dadaṃ cittaṃ pasādayaṃ||
Ubhayattha kaṭa-g-gāho saddhassa ghara-mesino.|| ||

Diṭṭha-dhamma-hitatthāya samparāya sukhāya ca||
evam etaṃ gaha-ṭ-ṭhānaṃ cāgo puññaṃ pavaḍḍhati.|| ||

Tath'eva ariya-vinaye saddhā yassa pati-ṭ-ṭhitā||
Hirimano ca ottapī paññavā sīla-saṃvuto.|| ||

Eso kho ariya-vinaye sukhaṃ-jīvīti vuccati||
Nirāmisaṃ sukhaṃ laddhā upekhaṃ adhitiṭṭati.|| ||

Pañca-nīvaraṇe hitvā niccaṃ āraddha-vīriyo||
Jhānāni upasampajja ekodi nipako sato.|| ||

Evaṃ ñatvā yathā-bhūtaṃ sabba-saṃyojana-k-khaye||
Sabbaso anupādāya sammā-cittaṃ vimuccati.|| ||

Tassa sammā vimuttassa ñāṇaṃ ca hoti tādino||
'Akuppā me vimuttī' ti bhava-saṃyojana-k-khaye.|| ||

Etaṃ kho paramaṃ ñāṇaṃ etaṃ sukha-m-anuttaraṃ||
Asokaṃ virajaṃ khemaṃ etam ānaṇyam uttaman ti.|| ||

 


Contact:
E-mail
Copyright Statement