Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 48

Dutiya Sandiṭṭhika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[357]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Moliyasīvako paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitīsāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho Moliyasīvako paribbājako Bhagavantaṃ etad avoca:|| ||

"Sandiṭṭhiko dhammo,||
sandiṭṭhiko dhammo,||
ti bho Gotama vuccati.|| ||

Kittāvatā nu kho bho Gotama [358] sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viñuhi" ti?|| ||

2. "Tena hi brāhmaṇa tañ ñ'ev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
santaṃ vā ajjhattaṃ rāgaṃ:||
'Atthi me ajjhattaṃ rāgao' ti pajānāsi,||
asantaṃ vā ajjhattaṃ rāgaṃ||
"N'atthi me ajjhattaṃ rāgao' ti pajānāsī" ti?|| ||

"Evaṃ bho Gotama."|| ||

"Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ rāgaṃ||
'Atthi me ajjhattaṃ rāgao' ti pajānāsi,||
asantaṃ vā ajjhattaṃ rāgaṃ||
'N'atthi me ajjhattaṃ rāgao' ti pajānāsi:|| ||

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
santaṃ vā ajjhattaṃ dosaṃ:||
'Atthi me ajjhattaṃ doso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ dosaṃ||
"N'atthi me ajjhattaṃ doso' ti pajānāsī" ti?|| ||

"Evaṃ bho Gotama."|| ||

"Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ dosaṃ||
'Atthi me ajjhattaṃ doso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ dosaṃ||
'N'atthi me ajjhattaṃ doso' ti pajānāsi:|| ||

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
santaṃ vā ajjhattaṃ mohaṃ:||
'Atthi me ajjhattaṃ moho' ti pajānāsi,||
asantaṃ vā ajjhattaṃ mohaṃ||
"N'atthi me ajjhattaṃ moho' ti pajānāsī" ti?|| ||

"Evaṃ bho Gotama."|| ||

"Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ mohaṃ||
'Atthi me ajjhattaṃ moho' ti pajānāsi,||
asantaṃ vā ajjhattaṃ mohaṃ||
'N'atthi me ajjhattaṃ moho' ti pajānāsi:|| ||

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

 

§

 

Taṃ kiṃ maññasi brāhmaṇa,||
santaṃ vā ajjhattaṃ kāya-sandosaṃ:||
'Atthi me ajjhattaṃ kāya-sandoso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ kāya-sandosaṃ||
"N'atthi me ajjhattaṃ kāya-sandoso' ti pajānāsī" ti?|| ||

"Evaṃ bho Gotama."|| ||

"Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ lobha-dhammaṃ||
'Atthi me ajjhattaṃ kāya-sandoso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ kāya-sandosaṃ||
'N'atthi me ajjhattaṃ kāya-sandoso' ti pajānāsi:|| ||

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
santaṃ vā ajjhattaṃ vacī-sandosaṃ:||
'Atthi me ajjhattaṃ vacī-sandoso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ vacī-sandosaṃ||
"N'atthi me ajjhattaṃ vacī-sandoso' ti pajānāsī" ti?|| ||

"Evaṃ bho Gotama."|| ||

"Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ lobha-dhammaṃ||
'Atthi me ajjhattaṃ vacī-sandoso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ vacī-sandosaṃ||
'N'atthi me ajjhattaṃ vacī-sandoso' ti pajānāsi:|| ||

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
santaṃ vā ajjhattaṃ mano-sandosaṃ:||
'Atthi me ajjhattaṃ mano-sandoso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ mano-sandosaṃ||
"N'atthi me ajjhattaṃ mano-sandoso' ti pajānāsī" ti?|| ||

"Evaṃ bho Gotama."|| ||

"Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ lobha-dhammaṃ||
'Atthi me ajjhattaṃ mano-sandoso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ mano-sandosaṃ||
'N'atthi me ajjhattaṃ mano-sandoso' ti pajānāsi:|| ||

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkajjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
"cakkhu-manto rūpāni dakkhinti, ti,||
evam'eva'hotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bho Gotama Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

 


Contact:
E-mail
Copyright Statement