Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 49

Khema Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[358]

[1][pts][than] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā ca Khemo āyasmā ca Sumano Sāvattiyaṃ viha- [359] ranti Andhavanasmiṃ.|| ||

Atha kho āyasmā ca Khemo āyasmā ca Sumano yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho āyasmā Khemo Bhagavantaṃ etad avoca:|| ||

"Yo so bhante bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
tassa na evaṃ hoti:|| ||

'Atthi me seyyo' ti vā||
'Atthi me sadiso' ti vā||
'Atthi me hīno' ti vā" ti.|| ||

Idam avocā yasmā Khemo samanuñño Satthā ahosi.|| ||

Atha kho āyasmā Khemo samanuñño me Satthāti uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

 

§

 

Atha kho āyasmā Sumano acira-pakkante āyasmante kheme Bhagavantaṃ etad avoca:|| ||

"Yo so bhante bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā-vimutto,||
tassa na evaṃ hoti:|| ||

"'N'atthi me seyyo' ti vā,||
'N'atthi me sadiso' ti vā,||
'N'atthi me hīno' ti vā" ti.|| ||

Idam avocā yasmā Sumano samanuñño Satthā ahosi.|| ||

Atha kho āyasmā Sumano samanuñño me Satthāti uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Bhagavā acira-pakkante āyasmante ca kheme āyasmante ca sumane bhikkhū āmentasi:||
evaṃ kho bhikkhave kula-puttā aññaṃ vyākaronti,||
attho ca vutto,||
attā ca anupanīto.|| ||

Atha ca pana idh'ekacce mogha-purisā hasamānakā maññe aññaṃ vyākarontī ti.|| ||

Te pacchā vighātaṃ āpajjantī ti.|| ||

Na ussesu na omesu samatte nopanīyare||
Khīṇā sañjāti vusitaṃ Brahma-cariyaṃ caranti||
Saṅyojana-vippamuttā ti.|| ||

 


Contact:
E-mail
Copyright Statement