Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 51

Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[361]

[1][pts][than] Sāvatthi nidānaṃ|| ||

Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando āyasmantaṃ Sāriputtaṃ etad avoca.|| ||

2. "Kittāvatā nu kho āvuso Sāriputta bhikkhu a-s-sutañ c'eva dhammaṃ suṇāti,||
sutā c'assa dhammā na sammosaṃ gacchanti,||
ye c'assa dhammā pubbe cetasā samphuṭṭha-pubbā,||
te ca samud'ācaranti,||
aviññātañ ca vijānātī" ti?|| ||

"Āyasmā kho Ānando bahū-s-suto,||
paṭibhātu āyasmantaṃ yeva Ānandan" ti.|| ||

"Tena h'āvuso Sāriputta suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmī" ti.|| ||

"Evaṃ āvuso" ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi.|| ||

Āyasmā Ānando etad avoca:|| ||

3. "Idh'āvuso Sāriputta bhikkhu dhammaṃ pariyāpuṇāti:||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbūta-dhammaṃ vedallaṃ.|| ||

Yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti.|| ||

Yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ vāceti.|| ||

Yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti.|| ||

Yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakkoti,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||

Yasmiṃ āvāse therā bhikkhu viharanti bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
tasmiṃ āvāse vassaṃ upeti.|| ||

Te kālena kālaṃ upasaṅkamitvā paripūcchati paripañhati:|| ||

'Idaṃ bhante kathaṃ||
imassa kvattho', ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīkarenti.|| ||

Aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti.|| ||

Ettāvatā kho [362] āvuso Sāriputta bhikkhu a-s-sutañ c'eva dhammaṃ suṇāti.|| ||

Sutā c'assa dhammā na sammosaṃ gacchanti.|| ||

Ye c'assa dhammā pubbe cetasā samphuṭṭha-pubbā,||
te ca samud'ācaranti,||
aviññātañ ca vijānātī" ti.|| ||

4. "Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yāva su-bhāsitamidaṃ āyasmatā Ānandena.|| ||

Imehi ca mayaṃ chahi dhammehi samannāgataṃ āyasmantaṃ Ānandaṃ dhārema".|| ||

5. "Āyasmā hi Ānando dhammaṃ pariyāpuṇāti:||
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ.|| ||

Āyasmā Ānando yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti.|| ||

Āyasmā Ānando yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ vāceti.|| ||

Āyasmā Ānando yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti.|| ||

Āyasmā Ānando yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||

Āyasmā Ānando yasmiṃ āvāse therā bhikkhū viharanti bahū-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
tasmiṃ āvāse vassaṃ upeti.|| ||

Te āyasmā Ānando, kālena kālaṃ upasaṅkamitvā paripūcchati paripañhati:|| ||

'Idaṃ bhante kathaṃ, imassa kvattho' ti?|| ||

Te āyasmato Ānandassa avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīṃ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ paṭivinodentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement