Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 57

Chaḷ-Ābhijāti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[383]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rajagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidī.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

2. "Pūraṇena bhante Kassapena chaḷ-ābhijātiyo paññattā:||
kaṇh'ābhijāti paññattā,||
nīl'ābhijāti paññattā,||
lohit'ābhijāti paññattā,||
halidd'ābhijāti paññatatā,||
sukk'ābhijāti paññattā,||
parama-sukk'ābhijāti paññattā.|| ||

Tatr'idaṃ bhante Pūraṇena Kassapena kaṇh'ābhijāti paññattā:||
orabhikā,||
sūkarikā,||
sākuṇikā,||
māgavikā,||
luddā,||
macchaghātakā,||
corā,||
cora-ghātakā,||
bandhan-ā-gārikā,||
ye vā pan'aññe pi keci kurūra-kammantā.|| ||

Tatr'idaṃ bhante Pūraṇena Kassapena nīl'ābhijāti paññattā:||
bhikkhū kaṇṭaka-vuttikā,||
ye vā pan'aññe pi keci kamma-vādā kiriya-vādā.|| ||

Tatr'idaṃ bhante Pūraṇena Kassapena lohit'ābhijāti paññattā:||
Nigaṇṭhā ekasā- [384] ṭakā.|| ||

Tatr'idaṃ bhante Pūraṇena Kassapena haḷidd'ābhijāti paññattā:||
gihī odāta-vasanā acelaka-sāvakā.|| ||

Tatr'idaṃ bhante Pūraṇena Kassapena sukk'ābhijāti paññattā:||
ājivakā ājivikiniyo.|| ||

Tatr'idaṃ bhante Pūraṇena Kassapena parama-sukk'ābhijāti paññattā:||
Nando Vaccho,||
Kiso Saṅkicco,||
Makkhali Gosālo.|| ||

 

§

 

Pūraṇena bhante Kassapena imā chaḷ-ābhijātiyo paññattā" ti.|| ||

3. "Kim pan'Ānanda Pūraṇassa Kassapassa sabbo loko etad abhanujānāti imā chaḷ-ābhijātiyo paññāpetun" ti?|| ||

"No h'etaṃ bhante."|| ||

"Seyyathā pi Ānanda pūriso daḷiddo assako anāḷḷikyo,||
tassa akāmakassa bilaṃ olaggeyyuṃ,|| ||

'Idaṃ te ambho purisa maṃsaṃ ca khāditabbaṃ mulañ ca anuppadātabban' ti.|| ||

Evam eva kho Ānanda Pūraṇena Kassapena appaṭiññāya etasaṃ samaṇa-brāhmaṇānaṃ imā chaḷ-ābhijātiyo paññattā yathā taṃ bālena avyattena akhettaññunā akusalena.|| ||

 


 

Ahaṃ kho pan'Ānanda chaḷ-ābhijātiyo paññā-pemi.|| ||

Taṃ suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmi" ti.|| ||

"Evaṃ bhante",||
ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

"Katamā c'Ānanda chaḷ-ābhijātiyo?|| ||

4. Idh'Ānanda ekacco kaṇh'ābhijātiyo samāno||
kaṇhaṃ dhammā abhijāyati.|| ||

Idh'Ānanda ekacco kaṇh'ābhijātiyo samāno||
sukkaṃ dhammaṃ abhijāyati.|| ||

Idh'Ānanda ekacco kaṇh'ābhijātiyo samāno||
akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

Idh'Ānanda ekacco [385] sukk'ābhijātiyo sāmāno||
kaṇhaṃ dhamma abhijāyati.|| ||

Idh'Ānanda ekacco sukk'ābhijātiyo samāno||
sukkaṃ dhammaṃ abhijāyati.|| ||

Idh'Ānanda ekacco sukk'ābhijātiyo samāno||
akṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

5. Kathañ c'Ānanda kaṇh'ābhijātiyo samāno||
kaṇhaṃ dhammaṃ abhijāyati?|| ||

Idh'Ānanda ekacco nīce kule paccājāto hoti||
caṇḍāla kule vā||
nesāda-kule vā||
veṇa-kule vā||
ratha-kāra-kule vā||
pukkusa kule vā,||
dalidde appanna-pāna-bhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako,||
bavh'ābādho kāṇo vā||
kuṇī vā||
khañjo vā||
pakkhahato vā,||
na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyy-ā-vasatha-padi-peyyassa.|| ||

So kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Evaṃ kho Ānanda kaṇh'ābhijātiyo samāno||
kaṇhaṃ abhijāyati.|| ||

6. Kathaṃ c'Ānanda kaṇh'ābhijātiyo samāno||
sukkaṃ dhammaṃ abhijāyati?|| ||

Idh'Ānanda ekacco nīce kule paccājāto hoti||
caṇḍāla kule vā||
nesāda-kule vā||
veṇa-kule vā||
ratha-kāra-kule vā||
pukkusa kule vā,||
dalidde appanna-pāna-bhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako,||
bavh'ābādho kāṇo vā||
kuṇī vā||
khañjo vā||
pakkhahato vā,||
na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyy-ā-vasatha-padi-peyyassa.|| ||

So kāyena su-caritaṃ carati||
vācāya su-caritaṃ carati||
manasā su-caritaṃ carati.|| ||

So kāyena su-caritaṃ caritvā||
vācāya su-caritaṃ caritvā||
manasā su-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Evaṃ kho Ānanda kaṇh'ābhijātiyo samāno||
sukkaṃ dhammaṃ abhijāyati.|| ||

7. Kathaṃ c'Ānanda kaṇh'ābhijātiyo samāno||
akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati?|| ||

Idh'Ānanda ekacco nīce kule paccājāto hoti||
caṇḍāla kule vā||
nesāda-kule vā||
veṇa-kule vā||
ratha-kāra-kule vā||
pukkusa kule vā,||
dalidde appanna-pāna-bhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko [386] okoṭimako.|| ||

So kesamassaṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno||
pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-citto||
satta-bojjh'aṅge yathā-bhūtaṃ bhāvetvā||
akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

Evaṃ kho Ānanda kaṇh'ābhijātiyo samāno||
akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

8. Kathañ c'Ānanda sukk'ābhijātiyo samāno||
kaṇhaṃ dhammaṃ abhijāyati?|| ||

Idh'Ānanda ekacco ucce kule paccājāto hoti: khattiya-mahā-sārakule vā||
brāhmaṇa-mahā-sārakule vā||
gahapati-mahā-sārakule vā||
aḍḍhe mah'addhane mahā-bhoge||
pahuta-jāta-rūpa-rajate||
pahuta-vitt-upakaraṇe||
pahuta-dhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ uppajjati.|| ||

Evaṃ kho Ānanda sukk'ābhijātiyo samāno||
kaṇhaṃ dhammaṃ abhijāyati.|| ||

9. Kathañ c'Ānanda sukk'ābhijātiyo samāno||
sukkaṃ dhammaṃ abhijāyati?|| ||

Idh'Ānanda ekacco ucce kule paccājāto hoti: khattiya-mahā-sārakule vā||
brāhmaṇa-mahā-sārakule vā||
gahapati-mahā-sārakule vā||
aḍḍhe mah'addhane mahā-bhoge||
pahuta-jāta-rūpa-rajate||
pahuta-vitt-upakaraṇe||
pahuta-dhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato, lābhī annassa pāna-s-savatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

So kāyena su-caritaṃ caritvā||
vacāya su-caritaṃ caritvā||
manasā su-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Evaṃ kho Ānanda sukk'ābhijātiyo samāno||
sukkaṃ dhammaṃ abhijāyati.|| ||

10. Kathaṃ c'Ānanda sukk'ābhijātiyo samāno akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati?|| ||

[387] Idh'Ānanda ekacco ucce kule paccājāto hoti: khattiya-mahā-sārakule vā||
brāhmaṇa-mahā-sārakule vā||
gahapati-mahā-sārakule vā||
aḍḍhe mah'addhane mahā-bhoge||
pahuta-jāta-rūpa-rajate||
pahuta-vitt-upakaraṇe||
pahuta-dhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā āgārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno||
pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-citto||
satta-bojjh'aṅge yathā-bhūtaṃ bhāvetvā||
akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

Evaṃ kho Ānanda sukk'ābhijātiyo samāno||
akaṇhaṃ asukkaṃ Nibbānaṃ abhijāyati.|| ||

Imā kho Ānanda chaḷ-ābhijātiyo" ti.

 


Contact:
E-mail
Copyright Statement