Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 58

Āsava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi chahī?|| ||

3. Idha, bhikkhave, bhikkhūno ye āsavā saṃvarā pahātabbā,||
te āsavā saṃvarena pahīnā honti.|| ||

Ye āsavā paṭisevanā pahātabbā,||
te āsavā paṭisevanāya pahīnā honti.|| ||

Ye āsavā adhivāsanā pahātabbā,||
te āsavā adhivāsanāya pahīnā honti.|| ||

Ye āsavā parivajjanā pahātabbā,||
te āsavā parivajjanāya pahīnā honti.|| ||

Ye āsavā vinodanā pahātabbā,||
te āsavā vinodanāya pahīnā honti.|| ||

Ye āsavā bhāvanā pahātabbā,||
te āsavā bhāvanāya pahīnā honti.|| ||

 

§

 

3. Katame ca bhikkhave āsavā saṃvarā pahātabbā,||
ye saṃvarena pahīnā honti?|| ||

Idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhū'ndriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave cakkhū'ndriya-saṃvaraṃ-asaṃvutassa viharato||
uppajjeyyuṃ [388] āsavā vighāta-pariḷāhā,||
cakkhū'ndriya-saṃvara-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkhā yoniso sot'indriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave sot'indriya-saṃvaraṃ-asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
sot'indriya-saṃvara-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkā yoniso ghān'indriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave ghān'indriya-saṃvaraṃ-asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
ghān'indriya-saṃvara-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkā yoniso jivah'indriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave jivah'indriya-saṃvaraṃ-asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
jivah'indriya-saṃvara-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.

Paṭisaṅkhā yoniso kāy'indriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave kāy'indriya-saṃvara-asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
kāy'indriya-saṃvara-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkhā yoniso man'inadriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave man'indriya-saṃvara-asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
man'indriya-saṃvara-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave saṃvaraṃ-asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
saṃvaraṃ-saṃvutassa viharato||
evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā||
ye saṃvarena pahīnā honti.|| ||

 

§

 

4. Katame ca bhikkhave āsavā paṭisevanā pahātabbā,||
ye paṭisevanāya pahīnā honti?|| ||

Idha bhikkhave bhikkhū||
paṭisaṅkhā yoniso cīvaraṃ paṭisevati yāva-d-eva sītassa paṭighātāya,||
uṇhassa paṭighātāya,||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ paṭighātāya,||
yāva-d-eva hiri-kopina-paṭicchā-danatthaṃ.|| ||

Paṭisaṅkhā yoniso piṇḍa-pātaṃ paṭisevati||
n'eva davāya,||
na madāya,||
na maṇḍanāya,||
na vibhūsanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā,||
brahma-cariyā-nuggahāya.|| ||

Iti pūrāṇañ ca vedanaṃ paṭihaṅkhāmi,||
nacañ ca vedanaṃ||
na uppādessāmi.|| ||

Yātrāva me bhavissati anavajjatā ca phāsu-vihāro cāti.|| ||

Paṭisaṅkā yoniso sen'āsanaṃ paṭisevati||
yāva-d-eva sītassa paṭighātāya,||
uṇhassa paṭighātāya,||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ paṭighātāya,||
yāva-d-eva utu-parissaya-vinodanaṃ paṭisallān'ārāmatthaṃ.|| ||

Paṭisaṅkhā yoniso galāna-paccaya-bhesajja-pari-k-khāraṃ paṭisevati||
yāva-d-eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya,||
avyāpajjha-paramatāyā.|| ||

[389] Yaṃ hi'ssa bhikkave appaṭisevato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
paṭisevato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā||
ye paṭisevanāya pahīnā honti.|| ||

 

§

 

5. Katame ca bhikkhave āsavā adhivāsanā pahātabbā,||
ye adhivāsanā pahinā honti?|| ||

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ,||
duruttānaṃ||
durāgatānaṃ||
vacana-pathānaṃ,||
uppannānaṃ||
sārīrikānaṃ||
vedanānaṃ||
dukkhānaṃ||
tibbānaṃ||
kharānaṃ||
kaṭukānaṃ||
asātānaṃ||
amanāpānaṃ,||
pāṇaharānaṃ||
adhivāsaka-jātiko hoti.|| ||

Yaṃ hi'ssa bhikkhave anadhivāsayato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
adhivāsayato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā,||
ye adhivāsanāya pahīnā vontī.|| ||

 

§

 

6. Katame ca bhikkhave āsavā parivajjanā pahātabbā,||
ye parivajjanāya pahīnā honti?|| ||

Idha bhikkhave bhikkhū paṭisaṅaṃkhā yoniso||
caṇḍaṃ hatthiṃ parivajjeti,||
caṇḍaṃ assaṃ parivajjeti,||
caṇḍaṃ goṇaṃ parivajjeti,||
caṇḍaṃ kukkuraṃ parivajjeti,||
ahiṃ khāṇuṃ kaṇṭak'āṭṭānaṃ sobbhaṃ papātaṃ candanikaṃ oligallaṃ,||
yathā-rūpe anāsane nisinnaṃ,||
yathā-rūpe agocare carantaṃ,||
yathā-rūpe pāpake mitte bhajantaṃ,||
viññū sabrahma-cārī pāpakesu ṭhānesu okappeyyuṃ,||
so taṃ c'eva anāsanaṃ tañ ca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.|| ||

Yaṃ hi'ssa bhikkhave aparivajjayato uppajjayato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
parivajjayato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

[390] Ime vuccanti bhikkhave āsavā parivajjanā pahātabba,||
ye parivajjanāya pahīnā honti.|| ||

 

§

 

7. Katame ca bhikkhave āsavā vinodanā pahātabbā,||
ye vinodanāya pahīṇā honti?|| ||

Idha, bhikkhave, bhikkhū||
paṭisaṅakhā yoniso uppannaṃ kāma-vitakkaṃ||
n'ādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṃ gameti;|| ||

paṭisaṅkhā yoniso uppannaṃ vyāpāda-vitakkaṃ||
n'ādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṃ gameti;|| ||

paṭisaṅkhā yoniso uppannaṃ vihiṃsā-vitakkaṃ||
n'ādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṃ gameti;|| ||

paṭisaṅkhā yoniso uppannuppanne pāpake akusale dhamme n'ādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṃ gameti.|| ||

Yaṃ hi'ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
vinodayato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā vinodanā pahātabbā||
ye vinodanāya pahīnā honti.|| ||

 

§

 

8. Katame ca bhikkhave āsavā bhāvanāya pahātabbā,||
ye bāvanāya pahīṇā honti?|| ||

Idha bhikkhave bhikakhū paṭisaṅkhā yoniso sati-sambojjh'aṅghaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso Damma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso vīriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso piti-sambojjh'aṅgaṃ hāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-parināmiṃ.|| ||

Yaṃ hi'ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighāta-pariḷāhā bhāvayato evaṃsa te āsavā vighātaparisāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā,||
ye bhāvanāya pahīnā honti.|| ||

Imehi pakhā bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā" ti.

 


Contact:
E-mail
Copyright Statement