Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 68

Saṅgaṇ'ik-ā-rāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[422]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhū saṅgaṇ'ik-ā-rāmo saṅgaṇ'ikā-rato saṅgaṇ'ik-ā-rāmataṃ anuyutto,||
gaṇ-ā-rāmo gaṇa-rato gaṇ-ā-rāmataṃ anuyutto eko paviveke abhiramissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Eko paviveke anabhiramanto [423] cittassa nimittaṃ gaṇahi'ssatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Cittassa nimittaṃ agaṇhanto sammā-diṭṭhiṃ paripūressati ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Sammā-diṭṭhiṃ aparipūretvā sammā-samādhiṃ paripūressatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Sammā-samādhiṃ aparipūretvā saṃyojanāni pajahissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Saṅyojanāni a-p-pahāya Nibbānaṃ sacchi-karissati ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 


 

So vata bhikkave bhikkhū na saṅgaṇ'ik-ā-rāmo na saṅgaṇ'ikā-rato na saṅgaṇ'ik-ā-rāmataṃ anuyutto, na gaṇ-ā-rāmo na gaṇa-rato na gaṇ-ā-rāmataṃ anuyutto, eko paviveke abhiramissatī ti||
Ṭhāname taṃ vijjati.|| ||

Eko paviveke abhiramanto cittassa nimittaṃ gaṇahi'ssatī ti||
ṭhāname taṃ vijjati.|| ||

Cittassa nimittaṃ gaṇhanto sammā-diṭṭhiṃ paripūressatī ti||
ṭhāname taṃ vijjati.|| ||

Sammā-diṭṭhiṃ paripūretvā sammā-samādhiṃ paripūressatī ti||
ṭhāname taṃ vijjati.|| ||

Sammā-samādhiṃ paripūretvā saṃyojanāni3 pajahissatī ti||
ṭhāname taṃ vijjati.|| ||

Saṅyojanāni pahāya Nibbānaṃ sacchi-karissatī ti||
ṭhāname taṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement