Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 79

Adhigama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[431]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave Dhammehi samannāgato bhikkhū abhabbo||
anadhigataṃ vā kusalaṃ Dhammaṃ adhigantuṃ,||
adhigataṃ vā kusalaṃ Dhammaṃ phātikatuṃ.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhu||
na āya-kusalo hoti,||
na apāya-kusalo hoti,||
na upāya-kusalo hoti,||
anadhigatānaṃ kusalānaṃ Dhammānaṃ adhigamāya na chandaṃ janeti,||
adhigate kusale Dhamme na sārakkhati,||
sātacca-kiriyāya na sampādeti.|| ||

Imehi kho bhikkhave chahi Dhammehi samannāgato bhikkhū abhabbo anadhigataṃ vā kusalaṃ Dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ Dhammaṃ phātikatuṃ.|| ||

 


 

Chahi bhikkhave Dhammehi samannāgato bhikkhū bhabbo anadhigataṃ vā kusalaṃ Dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ Dhammaṃ phātikatuṃ.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū||
āya-kusalo ca hoti,||
apāya-kusalo ca hoti,||
upāya-kusalo ca hoti,||
anadhigatānaṃ kusalānaṃ [432] Dhammānaṃ adhigamāya chandaṃ janeti,||
adhigate kusale Dhamme sārakkhati,||
sātacca-kiriyāya sampādeti.|| ||

Imehi kho bhikkhave chahi Dhammehi samannāgato bhikkhū bhabbo||
anadhigataṃ vā kusalaṃ Dhammaṃ adhigantuṃ,||
adhigataṃ vā kusalaṃ Dhammaṃ phātikattun ti.|| ||

 


Contact:
E-mail
Copyright Statement