Aŋguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 83
Agga-Dhamma Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato||
bhikkhū abhabbo aggaɱ dhammaɱ,||
Arahattaɱ,||
sacchi-kātuɱ.|| ||
Katamehi chahi?|| ||
3. Idha, bhikkhave, bhikkhū||
assaddho hoti,||
ahiriko hoti,||
anottāpī hoti,||
kusīto hoti,||
duppañño hoti,||
kāye ca jivite ca sāpekho hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato||
bhikkhū abhabbo aggaɱ Dhammaɱ,||
Arahattaɱ,||
sacchi-kātuɱ.|| ||
§
4. Chahi bhikkhave dhammehi samannāgato||
bhikkhū bhabbo aggaɱ dhammaɱ,||
Arahattaɱ,||
sacchi-kātuɱ.|| ||
Kamehi chahi?|| ||
5. Idha, bhikkhave,||
bhikkhū saddho hoti,||
hirimā hoti,||
ottāpī hoti,||
āraddha-viriyo hoti,||
paññavā hoti,||
kāye ca jivite ca anapekho hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato||
bhikkhū bhabbo aggaɱ dhammaɱ,||
Arahattaɱ,||
sacchi-kātun ti.|| ||