Aṅguttara Nikāya
					Chakka Nipāta
					IX. Sīti Vagga
					Sutta 88
Sussūsati Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||
Katamehi chahi?|| ||
Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na sussūsati,||
					na sotaṃ odahati,||
					na aññā-cittaṃ upaṭṭhapeti,||
					anatthaṃ gaṇhāti,||
					atthaṃ riñcati,||
					ananulomikāya khantiyā samannāgato hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||
§
Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||
Katamehi chahi?|| ||
Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne sussūsati,||
					sotaṃ odahati,||
					aññā-cittaṃ upaṭṭhapeti,||
					atthaṃ gaṇhāti,||
					anatthaṃ riñcati,||
					anulomikāya khantiyā samannāgato hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search