Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṃsa Vagga

Sutta 97

Ānisaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[441]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yime bhikkhave ānisaṃsā sot'āpatti-phala-sacchi-kiriyāya.|| ||

Katame cha?|| ||

Sad'Dhamma-niyato hoti,||
aparihāna-dhammo hoti,||
pariyanta-katassa dukkhaṃ na hoti,||
asādhāraṇeta ñāṇena samannāgato hoti,||
hetu c'assa su-diṭṭho,||
hetu-samuppannā ca dhammā.|| ||

Ime kho bhikkhave cha ānisaṃsā sot'āpatti-phala-sacchi-kiriyāyā, ti.|| ||

 


Contact:
E-mail
Copyright Statement