Aŋguttara Nikāya
Chakka Nipāta
X. Ānisaŋsa Vagga
Sutta 98
Anicca Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "So vata bhikkhave bhikkhu kañci sankhāraɱ niccato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti n'etaɱ ṭhānaɱ vijjati.|| ||
■
Anulomikāya khantiyā asamannāgato,||
sammatta-niyāmaɱ okkamissatī,||
ti n'etaɱ ṭhānaɱ vijjati.|| ||
■
Sammattaniyāmaɱ anokkamamāno sot'āpatti-phalaɱ vā||
Sakad-āgāmi-phalaɱ vā||
Anāgāmi-phalaɱ vā||
Arahattaɱ vā sacchi-karissatī,||
ti n'etaɱ ṭhānaɱ vijjati.|| ||
§
[442] So vata bhikkhave bhikkhū sabba sankhāraɱ aniccato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti ṭhāname taɱ vijjati.|| ||
■
Anulomikāya khantiyā samannāgato||
sammatta-niyāmaɱ okkamissatī,||
ti ṭhāname taɱ vijjati.|| ||
■
Sammattaniyāmaɱ okkamamāno sot'āpatti phalaɱ vā||
Sakad-āgāmi-phalaɱ vā||
Anāgāmi-phalaɱ vā||
Arahattaɱ vā sacchi-karissatī||
ti ṭhāname taɱ vijjatī" ti.|| ||