Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṃsa Vagga

Suttas 102-104

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[443]

Sutta 102

Ānisaṃsa Suttaṃ

[102.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave ānisaṃse sampassamānena alam eva bhikkhunā sabba-saṅkhāresu anodhiṃ karitvā anicca-saññaṃ upa-ṭ-ṭh-ā-petuṃ.|| ||

Katame cha?|| ||

Sabba-saṅkhārā ca me anavatthikato khāyissanti;|| ||

sabba-loke ca me mano nābhiramissati;|| ||

sabba-lokā ca me mano vuṭṭhahissati;|| ||

Nibbāna-poṇaṃ ca me mānasaṃ bhavissati;|| ||

saṃyojanā ca me pahāṇaṃ gacchanti;|| ||

paramena ca sāmaññena samannāgato bhavissatī ti.|| ||

Ime kho bhikkhave cha ānisaṃse sampassamānena alam eva bhikkhunā sabba-saṅkhāresu anodhiṃ karitvā anicca-saññaṃ upa-ṭ-ṭh-ā-petun ti.|| ||

 

§

 

Sutta 103

Ukkhittā-sika Suttaṃ

[103.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave ānisaṃse sampassamānena alam eva bhikkhūnā sabba-saṅkhāresu anodhiṃ karitvā dukkha-saññaṃ upa-ṭ-ṭh-ā-petuṃ.|| ||

Katame cha?|| ||

Sabba-saṅkhāresu ca me nibbida-saññā pacc'upaṭṭhitā bhavissati seyyathā pi ukkhittā-sike vadhake.|| ||

Sabba-lokā ca me mano vuṭṭhahissati.|| ||

Nibbāne ca santa-dassāvī bhavissāmi.|| ||

Anusayā ca me samugghātaṃ gacchanti.|| ||

Kiccakārī ca bhavissāmi.|| ||

Satthā ca me pariciṇṇo bhavissati mettā-vatāyātī.|| ||

[444] Ime kho bhikkhave cha ānisaṃse sampassamānena alam eva bhikkhunā sabba-saṅkhāresu anodhiṃ karitvā dukkha-saññaṃ upa-ṭ-ṭh-ā-petun ti.

 

§

 

Sutta 104

Atammaya Suttaṃ

[104.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave ānisaṃse sampassamānena alam eva bhikkhunā sabba-saṅkhāresu anodhiṃ karitvā anatta-saññaṃ upa-ṭ-ṭh-ā-petuṃ|| ||

Katame cha?|| ||

Sabba-loke ca atammayo bhavissāmi.|| ||

Ahaṅkārā ca me uparujjhissanti.|| ||

Mamaṅkārā ca me uparujjhissanti.|| ||

Asādhāraṇena ca ñāṇena samannāgato bhavissāmi.|| ||

Hetuca me su-diṭṭho bhavissati,||
hetu-samuppannā ca dhammā.|| ||

Ime kho bhikkhave cha ānisaṃse sampassamānena alam eva bhikkhunā sabba-saṅkhāresu anodhiṃ karitvā anatta-saññaṃ upa-ṭ-ṭh-ā-petun ti.|| ||

 


Contact:
E-mail
Copyright Statement