Aŋguttara Nikāya
Chakka Nipāta
XI. Tika Vagga
Sutta 111
Dhātu Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Tayo me bhikkhave dhammā.|| ||
Katame tayo?|| ||
Kāma-dhātu,||
vyāpāda-dhātu,||
vihiɱsā-dhātu.|| ||
Ime kho bhikkhave tayo dhammā.|| ||
§
Imesaɱ kho bhikkhave tiṇṇaɱ dhammānaɱ pahānāya tayo dhammā bhāvetabbā.|| ||
Katame tayo?|| ||
Kāma-dhātuyā pahānāya nekkhamma-dhātu bhāvetabbā.|| ||
■
Vyāpāda-dhātuyā pahānāya avyāpāda-dhātu bhāvetabbā.|| ||
■
Vihiɱsā-dhātuyā pahānāya avihiɱsā-dhātu bhāvetabbā.|| ||
Imesaɱ kho bhikkhave tiṇṇaɱ dhammānaɱ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||