Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)
Chakkanipāte Rāgādipeyyāla Sūttāni

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[451]

Sutta 152

[152.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

[452] 2. Dassan'ānuttariyaṃ,||
savan'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 153

[153.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 

§

 

Sutta 154

[154.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||

Katame cha?|| ||

Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement