Aṅguttara Nikāya
					VIII. Aṭṭhaka Nipāta
					I: Mettā Vagga
					Sutta 7
Devadatta-Vipatti Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] EVAṂ ME SUTAṂ.|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
					Gijjhakūṭe pabbate acira-pakkante Devadatte.|| ||
Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:|| ||
2. Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
					sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
					sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
					sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hoti.|| ||
§
Aṭṭhahi bhikkhave, asad'Dhammehi Abhibhuto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Katamehi aṭṭhahi?|| ||
3. Lābhena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Alābhena bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Yasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Ayasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Sakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Asakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Pāpicchatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Pāpa-mittatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Imehi kho bhikkhave, aṭṭhahi asad'dhammhi aebhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho, atekicchā.|| ||
§
4. Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ sakkāraṃ [161] abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||
Kathañ ca bhikkhave, bhikkhu attha-vasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||
■
Yaṃ hi'ssa bhikkhave uppannaṃ lābhaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
					uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ alābhaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
					uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ yasaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
					uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ ayasaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
					uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ sakkāraṃ anAbhibhuyya viharato uppajjeyyuṃ āsāvā vighāta-pariḷāhā,||
					uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ asakkāraṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
					uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ pāpicchataṃ anAbhibhuyya viharato uppajjeyyu āsavā vighāta-pariḷāhā,||
					uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṃ hi'ssa bhikkhave uppannaṃ pāpa-mittataṃ anAbhibhuyya viharato uppajjeyyuṃ āsāvā vighāta-pariḷāhā,||
					uppannaṃ pāpa-mittataṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||
■
Idaṃ kho bhikkhave, bhikkhu attha-vasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya,||
					uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||
§
Tasmātiha bhikkhave evaṃ sikkhitabbam:|| ||
5. Uppannaṃ lābhaṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ alābhaṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ yasaṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ ayasaṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya viharissāma,||
					uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya viharissāma ti.|| ||
Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||