Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 9

Nanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"'Kulaputto' ti bhikkhave,||
Nandaṃ sammā vadamāno vadeyya:||
balavāti bhikkhave,||
Nandaṃ sammā vadamāno vadeyya;||
'pāsādiko' ti bhikkhave,||
Nandaṃ sammā vadamāno vadeyya;||
'tibbarāgo' ti bhikkhave,||
Nandaṃ sammā vadamāno vadeyya.|| ||

 

§

 

Kim aññatra bhikkhave,||
Nando indriyesu gutta-dvāro||
bhojanesu matt'aññū||
jāgariyaṃ anuyutto||
sati-sampajaññena samannāgato||
yena Nando Sakkoti paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carituṃ?|| ||

 

§

 

2. Tatr'idaṃ bhikkhave,||
Nandassa indriyesu gutta-dvāratāya hoti:||
sace [167] bhikkhave,||
Nandassa puratthimā disā āloketabbā hoti,||
sabbaṃ cetasā samannā-haritvā Nando puratthimaṃ disaṃ āloketi,||
'Evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa pacchimā disā āloketabbā hoti.|| ||

Sabbaṃ cetasā samannā-haritvā Nando pacchimaṃ disaṃ āloketi,||
'Evaṃ me pacchimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa uttarā disā āloketabbā hoti.|| ||

Sabbaṃ cetasā samannā-haritvā Nando uttaraṃ disaṃ āloketi,||
'Evaṃ me uttaraṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa dakkhiṇā disā āloketabbā hoti,||
sabbaṃ cetasā samannā-haritvā Nando dakkhiṇaṃ disaṃ āloketi,||
'Evaṃ me dakkhiṇaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa uddhaṃ ulloketabbā hoti.|| ||

Sabbaṃ cetasā samannā-haritvā Nando uddhaṃ ulloketi,||
'Evaṃ me uddhaṃ ullokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa adho oloketabbā hoti.|| ||

Sabbaṃ cetasā samannā-haritvā Nando adho oloketi,||
'Evaṃ me adho olokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti,||
itiha tattha sampajāno hoti.|| ||

Sace bhikkhave,||
Nandassa anudisā anuviloketabbā hoti.|| ||

Sabbaṃ cetasā samannā-haritvā Nando anudisaṃ anuviloketi,||
'Evaṃ me anudisaṃ anuvilokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti.|| ||

Iti ha tattha sampajāno hoti.|| ||

Idaṃ kho bhikkhave,||
Nandassa indriyesu gutta-dvāratāya hoti.|| ||

3. Tatr'idaṃ bhikkhave,||
Nandassa bhojane matt'aññutāya hoti?|| ||

Idha bhikkhave Nando paṭisaṅkhā yoniso āhāraṃ āhāreti:||
n'eva davāya||
na madāya||
na maṇḍanāya||
na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariy-ā-nuggahāya,||
'Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi,||
navañ ca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati,||
anavajjatā ca phāsu-vihāro cā' ti.|| ||

Idaṃ kho bhikkhave,||
Nandassa bhojane matt'aññutāya hoti.|| ||

4. Tatr'idaṃ bhikkhave,||
Nandassa jāgariyānuyogasmiṃ hoti.|| ||

[168] Idha bhikkhave,||
Nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti.|| ||

Pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā.|| ||

Rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Idaṃ kho bhikkhave,||
Nandassa jāgariyānuyogasmiṃ hoti.|| ||

5. Tatr'idaṃ bhikkhave,||
Nandassa sati-sampajaññasmiṃ hoti?|| ||

Idha bhikkhave, Nandassa viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhāhanti,||
viditā abbhatthaṃ gacchanti.|| ||

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti,||
idaṃ kho bhikkhave,||
Nandassa sati-sampajaññasmiṃ hoti.|| ||

Kim aññatra bhikkhave,||
Nando indriyesu gutta-dvāro||
bhojanesu matt'aññū||
jāgariyaṃ anuyutto||
sati-sampajaññena samannāgato,||
yena Nando Sakkoti paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carituṃ?|| ||

 


Contact:
E-mail
Copyright Statement